________________
चानित्यत्वाशरणते नित्यं सदास्थायित्वं यस्य नास्ति स सर्वोऽपि पदार्थसार्थोऽनित्योऽवलोकनीयः तनावस्तत्त्वं, सर्वानपि || संयोगाननित्यत्वेन जावयन्निति प्रश्रमा १। शरणं संकटापहारिस्वास्थ्यकारि, न शरणमशरणं, सर्वोऽपि पौजलिकपदा
र्थस्तथाऽवखोकयन् तनावसत्तेति वितीया । नवं नवत्यस्मिन्नघटनीयत्वेन जीवा इति जवस्वजावं चिन्तयन् । एकत्वमात्मा सर्वत्रैकोऽसहायश्च ।। भन्यत्वमात्मनो देहादिन्योऽन्यत्वमवधारयन् ५ । अशौचं शरीरस्याशुचिप्रजवादि । जावयन् ६ । श्राश्रवं मिथ्यात्वादीनां नवकर्मबन्धहेतुत्वं जावयन् ७ । संवरं समितिगुत्यादीनां नवकर्मवन्धस्य विरो-रू धित्वं भावयन् । कर्मणो निर्जरां कर्मणः पूर्ववचस्य पादशविधेन तपसा निर्जरां देशतो हानि जावयन् ए। धर्मसू-४ कतां धर्मस्य रतत्रयरूपमोक्षमार्गस्य सकसवस्तुस्वरूपस्य सुष्ठु सर्वविरोधपरिहारवत्युक्तिरुपदेशित्वं तनावस्तत्ता तां श्रईतां सदृशा अन्ये तउपदेशका न जूता न सन्ति न नविष्यन्तीत्येवं नावयन् १० । खोकपति चतुर्दशरङ्वात्मकस्य सोकस्य सर्वाकाशपंक्तिष्वात्मनो जन्मस्थितिमरणानि जावयन् ११ । बोधिपुर्खनतां अनादितो जीवस्य सूदमेतरैकेन्धियादिष्वति-13 प्रनूतकालनिर्गमात् सम्यक्त्वादिधर्मसामग्री सुष्प्राप्या तज्ज्ञावस्तत्ता तां लावयन् १२ नवान्मुच्यस इत्यर्थः॥ ७-७॥ अथ यथोद्देशस्तथा निर्देश इतिन्यायात्प्रथममनित्यनावनां निर्दिशति । तत्रापि तावचरीरानित्यतां जावयन्नाह
(पुष्पिताग्रावृत्तम् ) वपुरवपुरिदं विदवतीलापरिचितमप्यतिनंगुरं नराणाम् । तदतिनिपुरयौवनाविनीतं नवति कथं विषां महोदयाय ॥ ए॥