________________
व्याख्या-वेत्तीति वित् पंमितस्तत्संबोधनं हे वित् विषन् आत्मन् । इदं प्रत्यक्षं दृश्यमानं । अन्नलीलापरिचितं ४ अपः सलिलं विनति धारयतीत्यत्रं मेघस्तस्य या लीला वायुतरंगैः क्षणदष्टनष्टता त्या परिचितमतिशयेन व्याप्तं सहशस्वनावमिति यावत् । यहा जिन्नमेतत्पदं तदा परिचितं यदाहारवस्त्रालंकारैर्नित्यं पर्यतिशयेन त्वया पूजितं सेवितं 5 तत् । वपुः शरीरं । अवपुरेव पुञ्जीचूतविनश्वरपरमाणुराशिरशरीरमेव जानीदि । यहाऽवपुः सर्वानादरपरिजवनीयता-द दिनिवासनगरी ज्ञात्वा तनुमोहपरिहरः ईदृशमपि नराणां मनुष्याणां अतिजंगुरं स्वयं विनश्वरशीलं वर्तते । तदतिनि
रयौवनाविनीतं तदनन्तरोकस्वरूपं शरीरमतिनिरोऽतिक्रान्तो निउरो वज्रो येन वज्रादपि उर्नेद्यकामविकारनृतेन | यौवनेन तारुण्येनाविनीतमुखतं वर्तते । तविषां पंमितानां महोदयाय मोक्षादिकट्याणाय कथं केन प्रकारेण नवति ।। न कथञ्चिदपि । अतः शरीरमोहं विहाय तपःसंयमादिषु नियोजय येन महोदयाय स्यादित्यर्थः ।। ॥ अथ सांसारिकाः सर्वे पदार्था अनित्या एवेति दर्शयन्नाह
(शार्दूलविक्रीडितं वृत्तवयम् ) आयुर्वायुतरत्तरंगतरलं लग्नापदः संपदः सर्वेऽपीजियगोचराश्च चटुलाः सन्ध्यात्ररागादिवत् ।। I मित्रस्त्रीस्वजनादिसंगमसुखं स्वप्नेन्जालोपमंतत्किं वस्तु नवे नवेदिह मुदामालंबनं यत्सताम् ॥१०॥
__ व्याख्या-जो नव्या नवनिर्नेत्राणि समीक्ष्य हृदये सम्यगालोच्यता, आलोच्य कथ्यतां । इहास्मिन् प्रत्यक्षदृश्यमाने । सचराचरे भवे संसारे। तत्तेषु प्रत्यक्षपरोक्षेषु सर्वेषु किमिति किनामकं वस्तु पदार्थो नवेजविष्यति । यस्तु सतां प्रधा-IN
OSHIRISHISHIGARRIGACHACHA
(AGCHHOCTORRECTRICRk M८२