________________
कस्य प्रदेशे । पश्चरङ्यु व्याप्तौ यस्य कूर्परौ पश्चर पश्च निरसंख्येययोजनानां कोटिकोटिकोट्यो दीर्घानिः रज्जूदा मिनीनिरुन्मिते क्षेत्रे व्याप्तौ प्रसरप्राप्तौ यस्य पुरुषाकारनृतलोकस्य कूर्परौ करतलनुजदकयोर्मध्यभागावयवौ भवतः "कूणीयुग्मेति” लोके । एकां रङ्कं विस्तृतो लोकस्यान्तो लोकान्तप्रदेशः । स सिद्धज्योतिश्चित्रकः सिद्धाः कृतार्था आत्मानस्तद्रूपं तेषां वा ज्योतिः द्योतते नासतेऽनेनेति ज्योतिः निरावरण सिद्धानां प्रजा तेन चित्रको रत्नादिनिरिव मंडितः । यस्य लोकपुंसः मौलिः उत्तमाङ्गं मुकुटश्च वर्तते ॥ ३॥
यो वैशाखस्थानकस्थायिपादः श्रोणीदेशे न्यस्तस्तद्वयश्च । कालेऽनादौ शश्वदूर्ध्वदमत्वादिचाणोऽपि श्रान्तमुद्राम खिन्नः ॥ ४ ॥
aeroया - यो लोकपुरुषः वैशाखस्थानकस्थायिपादः समतया स्थाप्येते पादौ यत्र तद्वैशाखस्थानकं तेन स्थापितौ पादौ यस्य स वैशाखस्थानकस्थायिपादः । श्रोणीदेशे कटिप्रदेशे । न्यस्तहस्तयश्च न्यस्तं स्थापितं हस्तयोः करतलयोर्घयं युग्मं न स तथा । नादौ न विद्यते यदिः प्रथमदिवसादिर्यस्य सोऽनादिस्तस्मिन्ननादिमत्यपि काले प्रारभ्य शश्वदूर्ध्वदमवात् शश्वदनार विश्रामरहितमिति यावत् ऊर्ध्वदम ऊर्ध्वस्थानेन स्थिर स्थितस्तस्मादेतोः । श्रान्तमुद्रां विचाणोऽपि श्रान्तस्य मार्गादिपरिश्रमयुक्तस्य मुद्रा स्वरूपाकारस्तां विचाणोऽपि धारयन्नद्यापि । श्रखिन्नः परिश्रान्तत्वेन न निषण इत्यर्थः ॥ ४ ॥