SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सोऽयं ज्ञेयः पुरुषो लोकनामा षड्डव्यात्माकृत्रिमोऽनायनन्तः। धर्माधर्माकाशकालात्मसंहर्षव्यैः पूर्णः सर्वतः पुमलैश्च ॥ ५॥ Toll व्याख्या-स पूर्वोक्तस्वरूपः लोकनामा लोक इत्याख्यया प्रसिद्धः पुरुषः पुमान् अयं दृश्यमानो ज्ञेय उपलक्षयितव्यः सर्वैधीमतिः। स च षड्छव्यात्मा षट् धर्माधर्माकाशजीवपुजलसमयाः षड् व्याणि तान्येवात्मा स्वरूपं यस्य लोकपुंसः स तथा प्रोक्तपदार्थैकसमूह एव लोको न त्यन्यत् । स चाकृत्रिमो न केनचिद्देवादिना निष्पादितः स्वनावसिद्धत्वात् ।। ke|| तथाऽनायनन्तो न विद्यते आद्यन्तौ यस्य सोऽनाद्यनन्तः। धर्माधर्माका शकालात्मसंज्ञैः पुजलैश्च धर्मो धर्मास्तिकायो । जगतिपरिणामपरिणतजीवपुजलयोगतिनिळग्योऽरूप्यचेतन:व्यं, अधर्मोऽधर्मास्तिकायः स्थितिव्यंग्यः शेषं धर्मवत्, आकाशोऽवगाहव्यंग्यः शेष धर्मवत्, कालो नवपुराणपरत्वादिहेतुर्वर्तमानलक्षणसमयरूपः, आत्मा कर्ता जोक्ता ज्ञाता चेतनरूपः संज्ञैःप्रोक्तरूपनामवतिः पञ्चन्तिः पुजवैश्च परमाणुढ्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तैः। व्यैर्गुणपर्यायवभिः पदार्थोः।। 3|सर्वत ऊर्ध्वाधस्तिर्यकु दिनु । पूर्णतया नृतोऽस्तीत्यर्थः ॥ ५॥ - रंगस्थानं पुजलानां नटानां नानारूपैर्नृत्यतामात्मनां च । कालोद्योगखखनावादिनावैः कर्मातोयैनर्तितानां नियत्या ॥६॥ व्याख्या-तथाऽयं लोकः । नियत्या अनादिलोकस्थितिपरिणत्या । नर्तितानां नर्तनक्रियासु नियोजितानां अनेकविध-10 का परिणामपरिणतिजाक्कृतानामिति यावत् । पुजलानां औदारिकाद्यष्टविधवर्गणापरिणवानन्वपरमाएवात्मकस्कन्धानां । - COMEDY -
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy