SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नटानां नटा जीवपात्राणां नाटयितारस्तेषां । च पुनः । कालोद्योगस्व स्वनावादिलावैः कालः सुखःखादिकार्यनिष्पत्तियोग्योऽवसरः उद्योगस्तन्निष्पादक उद्यमः स्वस्वनावः स्वस्मिन् सुखित्वादिलयनस्वन्नावता आदिशब्दात्तथाविधपूर्वकृतकर्मोदयत्नवितव्यते ग्राह्ये त एव नावाः पदार्थास्तैः । कर्मातोद्यैः कर्माणि कृत्याकृत्यरूपशुलाशुलकर्तव्यानि तान्येवातोद्यानि वीणावेणुमृदंगादिनर्तनाप्रेरकवाद्यानि तैः कृतप्रेरणापूर्वका नानारूपैः नारकतिर्यड्नरामरैकेन्जियाद्याकारैधृतवहुविधनेपथ्यैर्नृत्यतां परिपाट्या चतुर्गतिप्रापणपरिहरणरूपनर्तनं कुर्वाणानां । आत्मनां जीवानां पुजलनटानां जीवनर्तकानां च । रंगस्थानं नाट्यमंझपो वर्ततेऽयं लोक इति शेष इत्यर्थः ॥ ६॥ एवं लोको जाव्यमानो विविक्त्या विज्ञानां स्यान्मानसस्थैर्यहेतुः । स्थैर्य प्राप्ते मानसे चात्मनीना सुप्राप्यैवाध्यात्मसौख्यप्रसूतिः ॥ ७ ॥ व्याख्या-एवं पूर्वोक्तन्यायेन विविक्त्या श्रात्मानात्मवस्तुस्वर्गमर्त्यपाताल विजागविवेकेन सह विजने स्थित्वा । लोकः प्रोक्तस्वरूपः । जाव्यमानो विविधरूपश्चिन्त्यमानः । विज्ञानां विशिष्टज्ञानवतां । मानसस्थैर्यहेतुः मानसस्य मनोध्यानस्य । स्थैर्य स्थिरस्थितिस्तस्य हेतुर्निमित्तं स्यानवेत् । च पुनः । मानसे मनोवृत्तौ । स्थैर्य स्थिरस्य नावः स्थैर्य निश्चलत्वं । प्राप्ते लब्धे सति । श्रात्मनीना अात्महितजननी । अध्यात्मसौख्यप्रसूतिः श्रामिकसुखस्वनावोसत्तिः । सुप्राप्यैव सुखेन जालन्यैव नवतीत्यर्थः ॥७॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy