SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ GGERGENERALASSROGRESS तिर्यग्लोको विस्तृतो रङ्गुमेकां पूर्णों छीपैरणवान्तरसंख्यैः। यस्य ज्योतिश्चक्रकाञ्चीकलापं मध्ये कार्य श्रीविचित्रं कटित्रम् ॥२॥ व्याख्या-अर्णवान्तरसंख्यैींपैः पूर्णः अर्णवाः समुत्रा अन्ते पर्यन्ते येषां तेऽर्णवान्ताः प्रत्येकस्य पर्यन्त एकैकस्यावस्य सनावात्तैरणवान्तैः असंख्यैः संख्यापरिमाणरहितैः दीपैर्जबूधीपादिनिः पूर्णों व्याप्तो नृत इति यावत्तादृशः। एका परिपूर्ण । रडं असंख्येययोजनानां कोटिकोव्य उन्मिता दीर्घदाम्ना तया प्रमितो विस्तृतो विष्कंजमानः । ज्योतिश्चक्रकाञ्चीकलापं ज्योतीपि सूर्यचन्जादिविमानानि तेषां चक्रं समग्रवीपसमुव्यापि ममलं तद्रूपं. काञ्चीकलापं कव्याजरणवृन्दशोजितं । श्रीविचित्रं श्रियःसुरनरनगरनगरत्नखनिवनवाटिकासरोगजतरंगनवनादिलक्ष्म्यस्तानिर्विचित्रं नानाविधविजूपितशोजानिर्विराजितं । कार्य संक्षिप्तत्वेन कृशनावं प्राप्ठं काम तानवं गतमिति यावत् । कटिनं कटिप्रदेशेन है। धारकानयत्वेन त्रातं रक्षितं धृतमिति यावत् कटित्रमुदरं वर्तते यस्य पुरुषाकारबोकोदरस्य मध्येऽन्तरे निवेशितः तिर्य-12 ग्लोको मध्यलोकोऽस्तीत्यर्थः ॥२॥ खोकोऽथोर्चे ब्रह्मलोके युलोके यस्य व्याप्तौ कूर्परौ पञ्चरङ । लोकस्यान्तो विस्तृतो रङमेकां सिझज्योतिश्चित्रको यस्य मौलिः ॥३॥ व्याख्या-अथ तिर्यग्लोकानम्तरं ऊर्चे पुरुषाकारस्योर्ध्वजागे। धुलोके देवलोकमध्यस्थे । ब्रह्मलोके पञ्चमब्रह्मदेवलो
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy