________________
॥ एकादशः प्रकाशः ॥
को दशमः प्रकाशः । तदन्ते च धर्मः सिद्धिसदनसोपानत्वेनोपदिष्टः । सिचिव लोकाग्रे प्रतिष्ठिता । अत एका दशे प्रकाशे लोकस्वरूपभावनां विभावयन्नाह । तस्याश्चायमादिमः श्लोकः( शालिनी वृत्तम् )
धोऽधो विस्तृतायाः पृथिव्यश्वत्राकाराः सन्ति रत्नप्रजाथाः । ताभिः पूर्णो योऽस्त्यधोलोक एतौ पादौ यस्य व्यायतौ सप्तरङ्कः ॥ १ ॥
व्याख्या - सप्ताधोsध इत आरम्य सोऽयमिति पञ्चमश्लोकपर्यन्तेन कुलकेन लोकस्वरूपं वर्णयन्तः प्राहुः । या रलप्रजाद्या याः प्रोच्यमानस्वरूपा रलप्रनाद्या रत्नप्रनेति गुणनिष्पन्नाख्या यस्याः साधा प्रथमा यासां ता रत्नप्रजाद्याः, आदिना शर्करापना २ वालुका ३ पंक ४ धूम ए तमः ६ तमस्तम इति क्रमेण प्रजापदयुक्ताः । सप्त सप्त संख्याकाः । अधोऽधो विस्तृताः क्रमेणोपरितनोपरितनान्योऽधस्तन्योऽधस्तन्यो विशालाः परिपाट्या एकैकरज्ज्वधिक क्षेत्र प्रमाणा इति यावत् । बत्राकारा उपर्युपरि प्रतिष्ठितसप्तत्र निमा एकैका अपि क्रमशः संक्षिप्तोपरितनवर्तुलाकारा अधस्तादिस्तरवत्यः पृथिव्यो नृमयः सन्ति विद्यन्ते ताः । तथा ताभिः पूर्णः सप्तमही निर्व्याप्तो योऽधोलोकोऽस्ति स एतौ धौ यस्य पुरुपाकारधृतलोकस्य सुघरच्छूर्व्यायतौ पादौ सप्तरज्जुपरिमाणौ व्यायतौ विशेषेण साधिकतया श्रयतौ समुन्नतत्वेन दीर्घौ पादौ दौ चरणौ भवतः ॥ १ ॥