________________
सदैव पीमिता ये ते तथा तेषां । हन्तेति खेदे । यया परिणामशुद्ध्या । तस्मात्प्रोक्तस्वरूप निगोदान्धकूपात् । जीवाः साधा| रणशरीरिप्राणिनः । विनिर्यान्ति प्रत्येकत्ववादरत्वप्रापणेन निर्गच्छन्ति । तादृशी शुभोदयजनिता ततो निर्गमयोग्या शुद्धा परिणामशुद्धिः वर्धमानपुण्योदयजनिता तानपेक्ष्याखं सुन्दरपरिणतिधारा कुतः स्यात् कस्माद्भवेत् ? साधनसामय्यावान्नैव स्यात् । तस्माद्बोधिदुर्लनेत्यर्थः ॥ २ ॥
ततो निर्गतानामपि स्थावरत्वं त्रसत्वं पुनर्दुर्लभं देहनाजाम् । त्रसत्वेऽपि पञ्चादपर्याप्त संज्ञिस्थिरायुष्यवद्दुर्लभं मानुषत्वम् ॥
"
1
व्याख्या - ततो निगोदराशितः । निर्गतानां कथञ्चिदकस्मात काम निर्जराचला कृतानामपि । देहनाजां प्राणिनां | पृथिव्यादित्वमेव लभते । ततः स्थावरत्वमेव भवति प्रायेण । तस्मात् त्रसत्वं पुनर्लनं त्रसत्वं दित्रिचतुःपञ्चेन्द्रियत्वं तत्पुनः प्रत्येकशरीरित्वे प्राप्तेऽपि दुर्लनं दुष्प्रापं जवदसंख्योत्सर्पिण्यवसर्पिणीप्रमितपृथिव्यादीनां काय स्थितेरन्तरितत्वात् । त्रसत्वानावे बोधिलाजाजावोऽतोऽपि दुर्लभं । त्रसत्वेऽपि त्रसत्वं प्रोक्तरूपं तत्प्राप्ते सत्यपि यथोत्तरं क्रमेण पञ्चा| पर्याप्त संज्ञिस्थिरायुष्यवत् दुर्लभं वञ्चब्दः प्रत्येकं संवन्धनीयः, ततः पञ्चाक्षवत् पञ्च स्पर्शनादीन्यकाणीन्द्रियाणि यत्र | जन्मनि तत्पञ्चादवदित्येवं सर्वत्र ज्ञेयं, पर्याप्तय आदारादिपविधाः पूरिता यत्र तत्पर्याप्तिवत्, संज्ञा दीर्घकालिक कार्यवि चारकृन्मनोज्ञानवद्यद्भवति तत्संज्ञि, स्थिरायुष्यवत् स्थिरं दीर्घनिविक निश्चलमायुर्जीवितं विद्यते यत्र तत्तथाविधं त्रसत्वं
1