SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 8 उर्लनं, तदलावे बोध्यत्नावः, प्रोक्तरूपत्रसत्वं नारकतिर्यग्देवेष्वपि विद्यते, न च तत्र सर्वांगान्वितबोधिलानोऽस्तीत्यत । 5 आह-मानुषत्वं ततोऽपि सर्वागसमन्वितं मानुषत्वं मनुष्यजन्मवत्त्वं सुलतं वर्तते । अत्रैव समग्रधर्मसामग्रीलानसंनवोऽस्तीत्यतः प्रमादमपहाय प्रयतो नवेत्यर्थः॥३॥ प्रयत्नायैवोपदिशन्नाह तदेतन्मनुष्यत्वमाप्यापि मूढो महामोह मिथ्यात्वमायोपगूढः। ज्रमन् दूरमग्नो जवागाधगते पुनः क प्रपद्येत तहोधिरत्नम् ॥ ४॥ व्याख्या-तत्तस्मात्पूर्वोक्तमनुष्यजन्मउर्लनविज्ञानात्त्वं एतत् मनुष्यत्वं साक्षादृश्यमानं प्राप्तोऽसि, प्रयत्नपरो धर्म 5 समाचर, तदकरणात्तु त्वमपि मनुष्यत्वमाप्यापि मनुष्यजन्मप्राप्तोऽपि महामोहमिथ्यात्वमायोपगूढः महामोहोऽष्टाविं शतिविधसमग्रमोहोदयः, मिथ्यात्वं देवगुरुधर्मेषु विपरीतश्रघानावः, माया परवञ्चनवृत्तिः, तैरुपगूढोऽतिशयेन व्याप्तो ग्रस्त इति यावत् । नवागाधगते लवैरनन्तजन्मजिरप्यगाधोऽवन्यपारो या नव एव संसार एवागाधोऽलब्धतीरो नवा8 गाधः स एव गर्तो गंजीरविध तस्मिन् । दूरमग्नोऽतिप्रगाढतरं ब्रुडितो भ्रमन् उन्मन्ननिमग्नतां कुर्वन् । मूढोऽज्ञातोपा यत्वेन व्याकुलः सन् । पुनयः । तद्वोधिरत्नं पूर्वोक्तमहामहर्घ्य धर्मसामग्रीचिन्तामणिं । क केषु व्यक्षेत्रकाबनावेषु १ लब्धेषु प्रपद्येत प्रामुयात् ? न वापीत्यर्थः ॥४॥ 130328333TR06644 ६
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy