________________
तादृशे सत्कुले राज्यसमृद्ध्या दिमत्प्रधानवंशे जनिः प्रसूतिर्जन्म नवति । तथा यत् . निःसपलं अनन्यसदृशं निर्णीतं
ब्रह्मापैतप्रगुणपदवीप्रापकं ब्रह्म शुचनिरञ्जनचैतन्यस्वरूपं अपैतं निउँदैकप्रकारं प्रगुणाः प्रकर्षा गुणा शानादयो यस्यां है। 18 सा पदवी विशिष्टगतिप्राप्तिः तस्याः प्रापर्क साधनं वर्तते । तत्प्रोकगुणं नृशमतिशयतो उष्प्रापं उर्लनं । वोधिरनं नर-2 के लवादिधर्मसामग्री प्राप्य सेव्यतां परिपालयतामित्यर्थः ॥१॥ अथ बोधिप्राप्तिउर्खनत्वे हेतुमाह
(नुजंगप्रयातवृत्तत्रयम्) अनादौ निगोदान्धकूपे स्थितानामजस्रं जनुर्मृत्युःखार्दितानाम् ।
परीणामशुद्धिः कुतस्तादृशी स्याद्यया हन्त तस्मादिनिर्यान्ति जीवाः ॥२॥ र व्याख्या-अनादौ न विद्यते श्रादिरुत्पत्तेः समयमुहूर्तप्रहरदिवसमासवर्षादिनिःप्राथम्यं प्रवाहतोऽप्यपरापर निगोदो
त्पत्त्या सर्वकालं विद्यमानत्वादादेरलायो यस्य सोऽनादिस्तस्मिन्ननादौ । निगोदान्धकूपे निगोदश्चासावन्धकूपश्च निगो-18 है। दान्धकूपस्तस्मिन् । अजस्रं निरंतर प्रत्येकशरीरे ऽवतारप्राप्त्यन्तरालानावात्सततं स्थितानां निवसतां । निगोदो हि है
जिनागमपरिजापयाऽन्तर्मुहूर्तस्थितिकांगुलासंख्येयमानचर्मचक्षुरदृश्यानन्तजीवमयं सूझ शरीरमुच्यते स एवान्धकूपोऽन-10 ६ न्तजीवानामनन्तजन्मस्थानत्वेनादृश्यतखजागत्वादन्धकूपस्तस्मिन् स्थितानां कृतनिवासानां । जनुसृत्युःखार्दितानां जनुषः ।
नूयो नूय एकस्मिन् श्वासनिःश्वासमात्रे काले सप्तदश जन्मानि, मृत्यवोऽपि जन्मोन्मितानि मरणानि कष्टानि तैरर्दिताः
59595525152
పలుచన -