________________
॥ द्वादशः प्रकाशः॥ उक्त एकादशः प्रकाशः। तदन्ते च शान्तसुधारसतो विनयवतां नवन्त्रमणापक्कजिनप्रणाम उपदिष्टः । शान्तरसविनयप्रणामाश्च धर्मसामग्रीप्राप्त्या प्राप्यन्ते । सा चातिउर्लनाऽतो पादशे वोधिउजनावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः
(मन्दाक्रान्तावृत्तम् ) यस्माद्विस्मापयितसुमनःवर्गसंपछिलासप्राप्तोझासाः पुनरपि जनिः सत्कुले नूरिनोगे। __ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्तं तदुष्प्रापं भृशमुरुधियः सेव्यतां घोधिरत्नम् ॥१॥ व्याख्या-हे उरुधियो हे महाविशालबुझ्यो युष्मानिः स्वहृदि वक्ष्यमाणं विनाव्यतां । यस्मादयमाणस्वरूपाद्वोधिरनाझूयांसो नव्या विस्मापयितसुमनःस्वर्गसंपविलासप्राप्तोल्लास : विस्मापयिताश्चित्ते चमत्कारं ग्राहिताः सुमनसो देवाः , पंमिता शानिनश्चेति यावत् यैः स्वर्गसंपदः इन्जाइमिन्शादिस्वर्गिणां संबन्धिन्यः संपदः स्वर्गसंपदस्तासां ये विलासाः ४ शृंगारगीतवाद्यनृत्यसुरीविनोददीप्त्यादयस्तैः प्राप्तोझासाः प्राप्ता नोग्यत्वेनोपगता नलासाः प्रकाशा आविर्तावा महानसान्दविस्ताराश्चेति यावत् तथाविधा मनुष्येन्यः देवत्वेनाजवन् जवन्ति नविष्यन्ति । पुनरपि देवनोगतुक्तोत्तरकाले है स्वर्गाच्युत्वा नूयोऽपि मनुष्यत्वे रिनोगे सत्कुले नूरयोऽतिप्रचुरा जोगाः शब्दादिपञ्चविषयजन्यवितासा यस्मिन् ।