SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ SARAN अतो धर्मशौचं करणीयमित्याह (स्वागतावृत्तम् ) इत्यवेत्य शुचिवादमतथ्यं पथ्यमेव जगदेकपवित्रम्।शोधनंसकलदोषमलानां धर्ममेव हृदये निदधीथाः५|| - व्याख्या-इति शुचिवादमतथ्यमवेत्य पथ्यमेव जगदैकपवित्रं सकलदोषमलानां शोधनं धर्ममेव हृदये निदधीयाः, इति पूर्वोक्तप्रकारेण शुचिवादं जलादिना पवित्रता नवतीत्युपदेशवचनं अतथ्यं तथ्यं यथार्थ न लवतीत्यतथ्यमसत्यं अवेत्य ४। ज्ञात्वा पथ्यमेव सर्वस्य सर्वथा हितमेवारोग्यहेतुत्वात् । जगति विश्वे एकपवित्रं एकमेव शुचं नान्यत् सकलदोपमलाना सकला रागषमोहादयः समग्रा दोषा श्रात्मनः दूषका विकृतिकरा इति यावत् त एव मला कर्मलेपमालिन्यजनकास्तेषां । शोधनं प्रदालनं मूलतः पृथकारिणं धर्ममेव ज्ञानदर्शनमयस्वस्वरूपमेव हृदये स्वमनसि निदधीया नितरांधारयस्वेत्यर्थः॥५॥ अब गेयपद्याष्टकेनाशुचितावनां विनावयवाह नावय रे वपुरिदमतिमलिनं, विनय विबोधय मानसनविनम् । पावनमनुचिन्तय विजुमेकं, परममहोमयमुदितविवेकम् , जा ॥१॥ व्याख्या-रे विनय रे चेतन इदं तव प्रत्यक्षवर्तमानं वपुः शरीरं अतिमलिनं मले प्रजवत्वाबो मशक्यत्वाद्वदुमलका युक्तं वर्तते । तदस्यातिमलिनत्वं जावय चिन्तय । तथा मानसनखिनं विबोधय तथा चिन्तयन मानसं हृदयं तदेव -10- 22%25EXXXSEX
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy