SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ नलिनं कमलं तदिबोधय समुद्घाटय । तदूघाट्य च विलोक्य यत्तत्समले रुन्त्स्व । पावनं विनुमेकं परममहोमयमुदिद तविवेकमनुचिन्तय पावनं नाविनी नैरञ्जनी सत्तामपेक्ष्य निर्मलं शुधमिति यावत् , वितुं ज्ञानस्वरूपेण सर्ववस्तुव्यापन३ शक्त्याधारं, एकमसंख्येयस्वप्रदेशेष्वेकत्वेन शायकनावेन परिणतं, परममहोमयं सर्वोत्कृष्टकेवलदर्शनरूपप्रकाशमयना-4 स्वर, उदितविवेकमावितनेदग्राहकलानं स्वात्मानं श्रनुचिन्तय सर्वविन्नावं परिहृत्य स्वस्वनावानुरूपं ध्यायस्वेत्यर्थः ॥१॥ दम्पतिरेतोरुधिरविवर्ने किं शुजमिद मलकश्मलगर्ते। भृशमपि पिहितः स्रवति विरूपं को बहु मनुतेऽवस्करकूपम् , जा ॥॥ 12 व्याख्या-इह दम्पतिरेतोरुधिरविवर्ते मलकश्मलगर्ते किं शुनं इहास्मिंस्तव देहे दम्पतिरेतोरुधिरविवर्ते जाया च है ६ पतिश्च दम्पती तयोः क्रमेण स्त्रीपुरुपयोः रेतः पतिता वीर्यपुजवा रुधिरं मातुः शोणितपुजलास्तेषां यो विवर्तोऽन्यान्यप-* है रिणामप्राप्त्या शारीरिकसप्तधातुत्वेनोनवस्तस्मिन् । मलकश्मलगर्ने मलो मूत्रपुरीपश्लेष्मकफपित्तस्वेदादिरूपः कश्मनः। * पापपुजलसमूहस्तान्यां नृनो गर्तोऽगाधखड्डस्तस्मिन् । किं शुलं किं प्रेमोत्पादकस्वरूपसुन्दरं चर्मरुधिरा दिवस्तु पश्यसि ?? नास्ति किञ्चिदपि । नृशं विहितोऽपि विरूपं स्रवति तथायं देहो नृशं वस्त्रादिजिरत्यर्थ पिहित आबादितोऽपि विरूपं हैं तथाकृतेऽपि वीनत्सनीय उर्गन्धादिकं प्रवति सर्वतो निर्फरति । अत इंगवस्कर पं को वहु मन्यते विष्टादिमखन्नृतः। - कूपोऽवटोऽवस्करकूपस्तं तादृशं देहं । कः कस्को विवेकी वहु मन्यते प्रियं मन्यते ? न कोऽपि । मूढा एव प्रियम-ह न्तार इत्यर्थः ॥२॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy