SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जति सचन्द्रं शुचितांबूलं कर्तु मुखमारुतमनुकूलम् । तिष्ठति सुरभि कियन्तं कालं मुखमसुगन्धि जुगुप्सितलालम्, जा० ॥ ३ ॥ व्याख्या - मुखमारुतमनुकूलं कर्तुं सचन्द्रं शुचितां नजति मुखमारुतं वदनोद्भूतश्वासवायुं, अनुकूलं निसर्गेण सर्वस्य प्रतिकूल दुर्गन्धमयं सन्तं अनुकूलं सौरनयुक्तं कर्तुं विधातुं, सचन्द्र घनसारसहितं शुचि सुगन्धरसादिना पवित्र तांबूलं नागवलीदलं जजति चर्वणं करोति । श्रसुगन्धि जुगुप्सितझालं मुखं कियन्तं कालं सुरनि तिष्ठति, न विद्य सुष्ठु गन्धो यस्य तत्, तथा जुगुप्सिता निन्दिता खासा यस्य तत् ईदृशं मुखं वदनं कियन्तं कालं अर्धघटिकादिमात्रं | सुरभि सुगन्धयुक्तं तिष्ठति संवर्तत इत्यर्थः ॥ ३ ॥ असुर निगन्धवहो ऽन्तरचारी आवरितुं शक्यो न विकारी । पुरुप जिस वारंवारं इसति बुधस्तव शौचाचारम्, जा० ॥ ४ ॥ व्याख्या-विकारी गृहीत जसानामन्यथा परिणामेन जातो विकारी । अन्तरवारी शरीराज्यन्तरे संचरितुं शीलमस्येत्यन्तरवारी मध्यव्यापीति यावत् । श्रसुरनिगन्धवहः दुर्गन्धप्रापकश्वासवायुः । श्रावरितुं सुगन्धिपदार्थैराबादयितुं । न शक्यः साध्यो नास्ति । एवं सत्यपि त्वं तु वारंवारं पुनः पुनः वपुः शरीरं सुगन्धिधन्यैर्विलिप्य विक्षिप्य उपजिसि समाजिघ्रसि । एतत् तव त्वदीयं शौचाचारं तनुशुचिकरणव्यापारं बुधः पंतिपुरुषः हसति हास्येनानादरं करोति इत्यर्थः ॥ ४ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy