SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ROSASLIGA CHOCHORROSTALISAS जहाति न त्यजति । तथाऽन्यक्तोऽपि नानाजातीयसुगन्धिनिर्विलिप्तोऽपि विजूषितोऽपि विविधवस्त्राजरणैः शृंगारि-5 तोऽपिबहुधा पुष्टोऽपि बहुधाऽतिशयेन पुष्टः सरसनोजनादिनिरुपचितबलपिमोऽपि पूर्वोक्तसर्वप्रकारेणोपचरितोऽपीदमस्मशादीयमेव स्थास्यति चेति । न विश्वस्यते न विश्वासे स्थीयत इत्यर्थः ॥३॥ शरीरे शुचित्वबुधिर्महाज्ञानमित्याह (उपेन्त्रवज्रावृत्तम् ) यदीयसंसर्गमवाप्य सद्यो जवेषुचीनामशुचित्वमुच्चैः। अमेध्ययोनेपुषोऽस्य शौचसंकल्पमोहोऽयमहो महीयान् ॥४॥ व्याख्या-अहो महदाश्चर्य यदज्ञानां यदीयसंसर्गमवाप्य शुचीनां सद्य उच्चैरशुचित्वं नवेत् यदीयं यस्य शरीरस्य । संबन्धिनं संसर्ग संस्पर्शादिकं अवाप्य प्राप्य शुचीनां पवित्रमुग्धदधिघृतसितागरुकर्पूरचन्दनाभवस्खालरणादीनामपि । सद्योऽतिशीघ्र स्वट्पकालेन उच्चैरतिशयेन अशुचित्वं विवेकिनामस्पर्शनीयत्वानिवनीयत्वादर्शनीयत्वादिकं भवेत् कृत-15 पायसनोजनस्य वान्तेरिव जायते । तस्यास्यामेध्ययोनेर्वपुषः शौचसंकटपोऽयं महीयान्मोहः अस्य दृश्यमानस्य अमेध्ययोनेरमध्यस्य सर्वथाऽपवित्रस्य विष्ठादेर्योनेरुत्पत्तिस्थानस्य वपुषो देहस्य शौचसंकटपः स्नानादिनेदं पवित्रं जातमिति मनसा धारणं तदयं तेषां महीयान् घननिविभप्राचुर्यवान् मोहो मिथ्यात्वोदयजनितोऽज्ञानकामविकारो वर्तते । श्रतो विकिनिरयं नमः परिहर्तव्योऽस्तीत्यर्थः॥४॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy