SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रथ दृष्टान्तपूर्वकं शरीरे शुचित्वं कृतज्ञत्वं च संप्रापयितुमशक्यमिति जावयशाह (शार्दूलविक्रीमितं वृत्तम् ) करादिनिरर्चितोऽपि लशुनो नो गाहते सौरनं, नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालंबते। देदोऽप्येष तथा जहाति न नृणां खानाविकी वित्रता, नाज्यक्तोऽपि विनूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥३॥ व्याख्या हन्तेति कोमलामंत्रणे हे मन्दमतिचेतन यथा लशुनः कर्पूरादिजिरचितोऽपि सौरनं नो गाइते खशुनो मुर्ग-1 धकन्दविशेषो लोकप्रसिधः। स कर्पूरादितिः कर्पूरो घनसार आदिपदादंबरागरकुंकुममृगमदादयो ग्राह्याः तैरर्चितोऽपि वासितोऽपि । सौरनं सुगन्धिनावं नो नैव गाहते व्याप्तो नवति । यथा च आजन्मोपकृतोऽपि पिशुनः सौजन्यं । नालंबते आजन्म जन्मदिनादारज्य मरणावसानं यावउपकृतोऽपि नोजनाबादनविद्याजविणदानादिना पाखितोऽपि पिशुनो उर्जनः खलपुरुष इति यावत् । सौजन्यं स्वहृदयगतयथार्थसजावप्रकाशक आर्जववान् जनः सुजनस्तनावः कर्तव्यता वा सौजन्यं सर्वत्र सन्मैत्री तन्नालंबते हृदयगूढतापरिहारपूर्वकं न स्वीकुरुते । तथा नृणां मनुष्याणां । एष प्रत्यदं दृश्यमानः । देहोऽपि शरीरमपि । स्वानाविकी सहजामकृत्रिमा । विनतां शामगन्धितां दुर्गन्धितामिति यावत् । न
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy