________________
योऽचेतनाश्च सदनस्यन्दनवस्त्रालंकारादयः विश्वमनः प्रमोदविधुरा विश्वस्य जगजानस्य यन्मनो हृदयं तस्य यः प्रमोदो इंर्पप्रकर्षस्तानने विधुरा व्याप्ता जननयनमनोऽनिवेष्टितत्वादतिरमणीयत्वेन जावाः सौम्यतेजः कान्तिदीप्तपदार्थाः | स्वतोऽनलंकृतस्वरूपाकारमात्रतः सुन्दराः सुशोभितमनोहराः चतविशेषणसमग्राः प्रातरवदातरुचयः प्रातर्दिवसस्य पूर्वार्धे श्रवदाताः सुविशुद्धा धवलपीतवर्णा रुचयः कान्तिप्रकाशा दृष्टा अवलोकिताः । तान् विपाक विरसान् तत्रैव दिने नश्यतः पश्यतो हा प्रेतहतं मम चेतः नवप्रेमानुबन्धं न जहाति ताननन्तरोक्तपदार्थान् विपाकश्चेतनानां कर्मोदये| नेतरेषां स्वस्थितिपरिपाकेनान्यरूपप्रापणं तेन विरसान् विनष्टप्रेमोत्पादकमा धुर्यस्वजावान् तत्रैव दिने यस्मिन् दिने रम|णीया दृष्टास्तस्मिन्नेव पश्चिमार्धे नश्यतो विनाशं गतः पश्यतो विलोकयतोऽपि । हा महाखेदकरं । प्रेतो नरकस्तत्प्रायोग्य क्लिष्टकर्मोदयः पिशाचश्च तेन हतं नष्टविशिष्टविवेकं ईदृग् मम चेतो ममात्मा मन्मानसं वा । जवप्रेमानुबन्धं जत्रसुखे प्रेमानुबन्धो जवप्रेमानुबन्धो विपयरागाखंडधारावत्त्वं । न जहाति न त्यजति । किं कुर्मोऽनित्यानपि | शाश्वतान्मन्यत इत्यर्थः ॥ ११ ॥
विषयमोदमूढं मानसं संबोधयन् गेयपद्याष्टकेनानित्यभावनां स्वयं नावयति
मूढ मुह्यसि मुधा मूढ मुह्यसि मुधा विजवमनुचिन्त्य हृदि सपरिवारम् । कुश शिरसि नीरमिव गलदनिलकंपितं विनय जानीहि जीवितमसारं, मूढ० ॥ १-१२ ॥ व्याख्या - मूढ हे श्रज्ञ श्रात्मन् त्वं सपरिवारं सह परिवारेण पुत्रवनितादिपरिजनेन सहितं विजवं धनसंपदादिपदार्थ