________________
॥ द्वितीयः प्रकाशः ॥
प्रथमप्रकाशेऽनित्यभावना विभाविता । श्रनित्याश्च पदार्थाः शरणदा न जवन्तीत्यनेन संबन्धेनायातामशरणनावनां विभावयन्नाह । तस्याश्चायमादिमः श्लोकः
( शार्दूखविक्री मितम् )
ये षट्खंडमदीमदीनतरसा निर्जित्य बज्राजिरे, ये च खर्गभुजो जुजोर्जितमदा मेडुर्मुदा मेडुराः । | तेऽपि क्रूरकृतान्तवक्ररदनैर्निर्दव्यमाना इवादत्राणाः शरणाय हा दश दिशः प्रैक्षन्त दीनाननाः ॥ १ ॥
व्याख्या - हे चेतन मरणे समागते सति तव कः शरणं भविष्यतीति हृदये निजालय । कृतान्ताग्रे वलिनोऽपि शृगालकटपाः । यतो ये जुजादिवलोयताश्चक्रवर्तिनः हीनतरसा षट्खं महीं निर्जित्य वज्राजिरे श्रहीनतरसा न हीनमदीनं मनुष्यजात्यपेक्षया परिपूर्ण तरो वलं देहसामर्थ्य सैन्यं च तेनाहीनतरसा । यदाऽहीनतरसा परिपूर्णशीघ्रजयन क्रियया ब्रह्मदत्तापेक्ष्या वर्षशतमात्रेणापि पटुखं महीं हैमवघर्षधरपर्वतादारभ्य समुद्रमेखला पर्यन्तपरिपूर्णनरत क्षेत्रभूमिं निर्जित्य | देवतामनुष्यवशां स्ववशीकृत्य वज्राजिरे नवनिधान चतुर्दशरस्त्रादिभिः शुशुजिरे तेऽपि । तथा ये च भुजोर्जितमदा मुदा | मेकुराः स्वर्गनुजः । च पुनर्ये त्रिभुवने सिद्धान्तोकाः प्रसिद्धा नुजोर्जितमदा जुजाच्यामूर्जितो वृद्धिं गतो मढो येषां ते तथा मुदा मेराः मुदा श्रानन्दविशेषेण दर्षप्रकर्षेण वा मेरा विमानर्द्धिसुरांगनादिषु पुष्टप्रेमजराः स्वर्गनुजः सुरेन्द्रा- |