________________
अथानित्यनावनामुपसंहरन्नाहनित्यमेकं चिदानन्दमयमात्मनो, रूपमनिरूप्य सुखमनुनवेयम् ।
प्रशमरसनवसुधापानविनयोत्सवो, नवतु सततं सतामिह नवेऽयम् , मू॥ ए–२० ॥ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचिते शान्तसुधारस
गेयकाव्येऽनित्यनावनाविनावनो नाम प्रथमः प्रकाशः ॥ व्याख्या-हे विनय चिदानन्दमयमात्मनो रूपमनिरूप्य नित्यमेकं सुखमनुलवेयं चिदानन्दमयं ज्ञानानन्देन पूर्ण आत्मनो रूपं निजचेतनस्वरूपं अनिरूप्य चेतसा सम्यग् हृदये निधाय नित्यं निरन्तरं शाश्वतं एकं सुखांशेनाकलं. कितं निष्केवलं न तु सांसारिकवदुःखेन मिश्रितमिति यावत् । ईहक सुखं परमानन्दं अनुजवेयं स्वानुनवप्रत्यदं कुर्याम् ।
तथा वाचकवरः सङानानजिनन्दयति इह नवे सतामयं प्रशमरसनवसुधापानविनयोत्सवः सततं भवतु एतबास्त्राध्ययननाश्रवणमननात् इह जिनशासने नवे संसारे शेपेऽवशिष्यमाणे सति सतां साधुपुरुषाणां अयमुक्तवदयमाणस्वरूपः प्रशम
रसनवसुधापानविनयोत्सवः प्रशमरसः शान्तस्वजावे रतिः स एव नवमपूर्व सुधापानं तस्मिन् विनयोऽनुनयः प्रार्थना तद्रूप उत्सवो मंगलं सततं निरन्तरं नवत्वित्यर्थः ॥ ए-२० ॥
इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविजजायचरणयुगसेविना पंमितगंजीर विजयगणिना विरचितायां शान्तसुधारसटीकायामनित्यनावनाविनावनो नाम प्रथमः
प्रकाशः समजनि॥