SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अथानित्यनावनामुपसंहरन्नाहनित्यमेकं चिदानन्दमयमात्मनो, रूपमनिरूप्य सुखमनुनवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, नवतु सततं सतामिह नवेऽयम् , मू॥ ए–२० ॥ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचिते शान्तसुधारस गेयकाव्येऽनित्यनावनाविनावनो नाम प्रथमः प्रकाशः ॥ व्याख्या-हे विनय चिदानन्दमयमात्मनो रूपमनिरूप्य नित्यमेकं सुखमनुलवेयं चिदानन्दमयं ज्ञानानन्देन पूर्ण आत्मनो रूपं निजचेतनस्वरूपं अनिरूप्य चेतसा सम्यग् हृदये निधाय नित्यं निरन्तरं शाश्वतं एकं सुखांशेनाकलं. कितं निष्केवलं न तु सांसारिकवदुःखेन मिश्रितमिति यावत् । ईहक सुखं परमानन्दं अनुजवेयं स्वानुनवप्रत्यदं कुर्याम् । तथा वाचकवरः सङानानजिनन्दयति इह नवे सतामयं प्रशमरसनवसुधापानविनयोत्सवः सततं भवतु एतबास्त्राध्ययननाश्रवणमननात् इह जिनशासने नवे संसारे शेपेऽवशिष्यमाणे सति सतां साधुपुरुषाणां अयमुक्तवदयमाणस्वरूपः प्रशम रसनवसुधापानविनयोत्सवः प्रशमरसः शान्तस्वजावे रतिः स एव नवमपूर्व सुधापानं तस्मिन् विनयोऽनुनयः प्रार्थना तद्रूप उत्सवो मंगलं सततं निरन्तरं नवत्वित्यर्थः ॥ ए-२० ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविजजायचरणयुगसेविना पंमितगंजीर विजयगणिना विरचितायां शान्तसुधारसटीकायामनित्यनावनाविनावनो नाम प्रथमः प्रकाशः समजनि॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy