________________
झ्यिादिपञ्चेन्धियपर्यन्तजीवानां सूक्ष्मवादरसजीवशरीरनाषामनःसमुन्नासादयः, अचेतना निर्जीवगृहासनरथशिविका-ill नाजनवस्त्राभरणधनादयः, इन्धे कृते ते तथाभूताः सर्वजावाः समापदार्थाः सिन्धूर्मिवत् सिन्धुः समुजस्तस्य ये ऊर्मयः कलोलप्रकारा यथा निरन्तरमुत्पधन्ते विसीयन्ते तत् चेतनाचेतनसर्वजावा असकृत् एकस्मिन्मुहूर्तयामदिनाहोरात्र-SI वर्षयुगादिकेऽनेकशः जन्मिष्य समुत्पद्य समुत्पद्य निमिषन्ति विखीयन्ते विनश्य न जानीमः क यान्तीत्यर्थः। तर्हि य । इन्भजालोपमाः स्वजनधनसंगमाः दणदृष्टनष्टत्वेनेन्जाखसहशाः सन्ति ततस्तेषु ये रज्यन्ति प्रसका जवन्ति ते मूड-11 स्वनामा अज्ञातसया एव सन्तीत्यर्थः॥ -१०॥
कवरूपनविरतं जंगमाजंगम, जगदहो नैव तृप्यति कृतान्तः।
मुखगतान् खादतस्तस्य करतलगतैर्न कथमुपलप्स्यतेऽस्मा निरन्तः, मूग ॥-ए॥ व्याख्या-श्रहो महाश्चर्य यदयं कृतान्तः कृतो विहितोऽन्तो जीवानां प्राणविनाशो येन स कृतान्तो मरणं सः अनादित श्रारभ्य अविरतं जंगमाजंगमं जगत् कवखयन् नैव तृप्यति अविरतं समयाद्यन्तरानावेन निरन्तरं जंगमं दीन्धियादिरूपत्रसजीवगणं अजंगमं पृथिव्यादिस्थावरं तद्रूपं यजगजीवराशिः तत् कवलयन् नक्ष्यन्नपि नैव तृप्यति नैष । संतुष्यति । तस्य मुखगतान खादतः करतखगतैरस्मानिः कथमन्तो नोपखप्स्यते तस्य मरणस्य किं कुर्वतः ? मुखगतान् ।
र भागताःप्राप्ताः प्राणिनस्तान् खादतश्चर्षयतस्तस्य करतखगतैः हस्ततखे कपल रूपतां प्राप्दै अस्मान जिरतिप्रमरैः कथं केनोपायेन अन्तो विनाशो न खप्स्यते ? नास्त्येव नवे स उपायस्तस्मानप्स्याम एवेत्यर्थः॥१॥
RASARA
खादतः