________________
. देवेन्यो देवसुखेन्यो व्यतिरिक्त कतरत् कियत्तरं किंनामकं वस्तु पदार्थः स्थिरतरं देववस्तुन्योऽधिकतरकावस्थायि जवति :18| तन्न किंचिदस्तीत्यर्षः ॥५-१६॥
यैः समं क्रीडिता ये च भृशमीमिता, यैः सहाकृष्मदि प्रीतिवादम् । न तान् जनान् वीक्ष्य बत जमजूयं गतानिर्विशंकाः स्म इति धिक् प्रमादम् , मू॥६-१७॥
व्याख्या-चतेति खेदे किं वयं विज्ञाः स्मः न किंचित् । कुत एवं ? यतो वयं यः सुहृद्वन्धुवनितादिनिः समं सार्ध ६ कीमिता जलाशयवननुवनशय्यादिषु सवितासं सपरिहासं खेलिताः। च पुनर्ये जननीजनकपुत्रादयः नृशमीमिताः ।
शमतिशयेन जोजनाधादनालंकारस्तुतिजिरीमिताः पूजिताः । यैर्वनितासुतविभिः सह साकं प्रीतिवादं विनोदवार्ता कृष्महि अकुर्म तानुक्तविशेषणविशिष्टान् जनान् जीवान् जस्मयं गतान् रक्षापुजत्वप्राप्तान् वीक्ष्य दृष्ट्वापि निर्विशंकाः स्मः नितरामतिशयेन विगता निर्गता शंका मरणनयं येषां ते निर्विशंका अजरामरवन्निश्चिन्ताः म इति यावत्। ॐ इति प्रोकप्रकारेण स्थितेऽपि स्वहितोद्यमरहिता अतो रागादिप्रमादं धिगस्तु इत्यर्थः ॥६-१७॥
असकृपुन्मिष्य निमिषन्ति सिन्धूमिवञ्चेतनाचेतनाः सर्वनावाः।
मजालोपमाः खजनधनसंगमास्तेषु रज्यन्ति मूढखनावाः, मू० ॥ १७ ॥ न्याख्या हे आत्मन् अस्मैिलोकोदरे घेतनाचेतनाः सर्वलावाः सिन्धूमिवदसकृन्मिष्य निमिषन्ति चेतना एके-४
HAAS-4-425*558265