________________
( शिखरिणीवृत्तम् )
प्रतापैर्व्यापन्नं गलितमथ तेजो जिरुदितैर्गनं धैर्योयोगैः श्थितमथ पुष्टेन वपुषा । प्रवृत्तं तद्द्रव्यमविषये बान्धवजनैर्जने कीनाशेन प्रसनमुपनीते निजवशम् ॥ ३ ॥
व्याख्या -कीनाशेन भृशं निजवशमुपनीते जने प्रतापैर्व्यापन्नं कीनाशः कुत्सितमनिष्टं नाशयतीति कीनाशो मरणं तेन भृशमतिशयेन निजवशं स्वाधीनं उपनीते श्रत्यन्ततया प्रापिते सति जने प्राणिनि प्रतापैस्तेजोनिः | शक्तिप्रनावैरिति यावत् व्यापन्नं स्वयमेव विनष्टं जवति । श्रथानन्तरमुदितैः संपद्यौवनादिनिरुद्भूतैस्तेजोभिः सप्रकाशमहिमनिः गलितं स्वयमेव विषयं प्राप्तं भवति । तथा धैर्योद्योगैर्गतं धैर्य विपत्सु निर्विकारव्याकुलतार हितचित्तस्थैर्य | उद्योगाः प्रारब्धधर्मकार्यादेः संपादनोद्यमास्तैः गतं स्वयमेव दूरतरं विनष्टुं । श्रथानन्तरं पुष्टेन वपुषा श्वथितं पुष्टेन | इष्टभोजनरसायनपुण्यसामर्थ्यवलिष्ठेन वपुषा शरीरेण श्लश्रितं स्वयमेव सर्वसामर्थ्यरादित्यं प्रासं । बान्धवजनैस्तद्रव्यमइसविषये प्रवृत्तं बान्धवा गोत्रियस्त एव जना खोकास्तैः तद्रव्यं त्रियमाणस्य धनं तस्य यहां स्वायत्तीकरणं तस्मिन् प्रवृत्तं स्वयमेव गृहीतं भवतीत्यतो धर्मशरणागतो नवेत्यर्थः ॥ ३ ॥
अथ सम्यग्दृष्टिनिरशरणनावनाऽनेन प्रकारेण सदैव जावनीयेति गेयपद्याष्टकेन विभावयति| खजनजनो बहुधा दितकामं प्री तिरसैर निरामम् । मरणदशावशमुपगतघन्तं रक्षति कोऽपि न सन्तम् ॥१॥