SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ SISES 2006 MOSH SE SASSUOS अयोपसंहरति रुचिरसमतामृतरसं क्षणमुदितमाखादय मुदा। विनय विषयातीतसुखरसरतिरुदञ्चतु ते सदा, वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये एकत्वनावनाविनावनो नाम चतुर्थः प्रकाशः॥ व्याख्या-हे विनय हे सहजनितिरुचे रुचिरसमतामृतरसं उदितं मुदा दणमास्वादय यो रुचिरो मधुरो मनोहरः । सन् सदा प्रीतिसंपादकः समता प्रोक्तरूपा सैवामृतं सर्वकर्मरोगहरसुधा तद्रूपो रस आत्मरतिस्वादिष्ठता तं, रुचिरश्चासौ ६ समतामृतरसश्चेति समासः । उदितमुमतमचिन्तितमेवाविर्भूतमिति यावत् तं । मुदाऽपूर्वलानेन हर्षितो जूत्वा कणं स्वल्प-31 है कालमपि । आस्वादय था ईषदीपदपि लिदव । तेनास्वादनेन ते तवात्मनः सदा सततं विषयातीतसुखरसरतिरुदश्चतु | विषयेन्योऽतिक्रान्तं यत्सुखमानन्दस्तस्य यो रसः स्वादस्तस्मिन् या रतिः प्रीतिः सा उदञ्चतु वृद्धि गबत्वित्यर्थः ॥७॥ ए इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुधिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविज4 यचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां शान्तसुधारसटीकायामेकत्वनावनाविनावनो नाम चतुर्थः * प्रकाशः समजनि॥ *3*3*36 ROSIS
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy