________________
चेतनविषये कर्मवशतः सदा सर्वत्रैकरूपाकारेऽपि सति शुनाशुनकर्मोदयवशादेव अनेकधा सूक्ष्मवादरसुखिदुःखिविधन्मूर्खादिविजिन्नप्रकारं रूपमाकारो नवति जायते न तु स्वजावेनेति जानीहि । तु पुनः कर्ममलरहिते जगवनि काञ्चन-8
विधा नासते कर्ममतर हिते शुन्नाशुनसकलकर्मसंवन्धान्निर्मुक्ते लगवति सिप्परमात्मनि काञ्चनविधा शुबैकप्रकाशानहान्दरूपता नासते पूर्णब्रह्मसंपनिर्दीप्यतेऽत एकैकत्वं जावनीयमित्यर्थः ॥ ६॥
__ग्रन्थकारः स्वयं प्रार्थनां कुर्वन्नाह|| ज्ञानदर्शनचरणपर्यवपरिवृतः परमेश्वरः । एक एवानुनवसदने स रमताम विनश्वरः, वि० ॥७॥ SIL व्याख्या-सोऽविनश्वरः परमेश्वरो ज्ञानदर्शनचरणपर्यवपरिवृत एक एवानुनवसदने रमतां, सोऽनन्तरोक्तस्वरूपः। 8
कीदृशः १ अविनश्वरोऽविनशनशीलः परमेश्वरः परमश्चासावीश्वरश्चेति सर्वेषामितरपूजनीयानां पूज्यध्येयस्मरणीयसकलेष्टसाधकप्रजावमयनक्तिस्वनावत्वादिति जावः । ज्ञानदर्शनचरणपर्यायपरिवृतः ज्ञानं विश्वविश्ववस्तुराशिसर्वनेदावनासिविशेषवोधो दर्शनं सर्वपदार्थसार्थध्रौव्यरूपसमस्वलावदर्शिसामान्यबोधः चरणं सकलात्मप्रदेशानां सर्वकालाचलनि-3 श्चलत्वरूपस्थैर्यवृत्तिः, पन्धे कृते तेषां ये पर्यायाः समयादिनेदेनोपयोगादिवर्तनप्रकाराः स्वस्वशक्तेरंशा अतीतवाद्मस्थि
कप्रकाराश्च तैः परिवृतो व्याप्तः समग्रश्च एक एव अन्यं विहाय स एव । मेऽनुन्नवसदने ज्ञानस्वनावनवने बोधवक्य|| इति यावत् । रमतां सदैव रममाणो दृश्यमानोऽस्त्वित्यर्थः ॥ ७॥
తలచుచు