________________
तथैव विविधतास्वकारवान् स्वनावपरिणतिं विलुप्य दुर्गन्धलाला दिनृतनार्या पुत्रवदनचुंत्रनादिकं विचेष्टते । इह परलोके च नानाकष्टसागरे पतति । दुर्गतिदुःखपी मितो जवानवे उघर्तनं खमते । नष्टविवेकत्वेन धनपुत्रादिनिमित्तमार्तः शून्यो भवतीत्यर्थः ॥ ४ ॥
परावं गतो विरूप एव जवतीति दर्शयन्नाह -
पश्य काञ्चनमितरपुल मिलितमञ्चति कां दशाम् । केवलस्य तु तस्य रूपं विदितमेव जवाहशाम्, विणाय॥ व्याख्या - इतर पुजलमिलितं काञ्चनं कां दशां श्रञ्चति पश्य इतरे काञ्चनभिन्नताम्रादिरूपाः पुजला अनन्ताणुकमयव्यादेशास्ते मिलिता मिश्रीभूता यस्मिन् तदितरपुजलमिलितं काञ्चनं स्वर्ण कामवचनीयां दशां दीनस्वरूपावस्थां
प्राप्नोतीति पश्य विलोकय । तथैव सहजानन्दज्ञान स्वरूपमयं चिद्रूपं काञ्चनं एकत्वज्ञान विरहितं ममता दिपरजावमिलितं दुर्गत्यादिहीनतां प्राप्नोति, नान्यथा । केवलस्य तस्य रूपं तु नवादृशां विदितमेव केवलस्य परसंयोगवर्जितस्य तस्य रूपं काञ्चनस्य रूपं तु पुनस्तस्य सर्वसंयोग विमुक्तस्यात्मनः स्वरूपं जवादृशां जवतुष्यप्राज्ञानां विदितमेव सप्रकाश - मार्दवगुरु स्निग्धमंगला दिमयं ज्ञातमेव वर्ततेऽतो नोच्यत इत्यर्थः ॥ ५ ॥
अथ ग्रन्थकार उपनयरूपेण स्पष्टयन्नाह -
एवमात्मनि कर्मवशतो जवति रूपमनेकधा । कर्ममलर हिते तु जगवति नासते काञ्चनविधा, वि० ॥ ६ ॥ व्याख्या - एवमात्मनि कर्मवशतोऽनेकधा रूपं जवति एवममुनाऽन्यधातुमिश्रितकाञ्चनानेकरूपतान्यायेन श्रात्मनि