________________
*
*
BUSAISOGALOSHISHIGAISARA
॥पञ्चमः प्रकाशः॥ चतुर्थप्रकाश एकत्वनावना लाविता । स्वस्यैकत्वे च ज्ञाते सति सर्वस्मिन् परपदार्थेऽन्यत्वज्ञानं जायतेऽतः पञ्चमप्रकाशेऽन्यत्वनावनां विनावयतीत्यनेन संवन्धेनायातस्यास्यायं प्रथमः श्लोकः
(उपजातिवृत्तम् ) परः प्रविष्टः कुरुते विनाशं लोकोक्तिरेषा न मृपेति मन्ये ।
निर्विश्य कर्माणु निरस्य किं किं झानात्मनो नो समपादि कष्टम् ॥१॥ व्याख्या-परः स्वस्मादन्यः स्वरूपेण जात्या च जिन्न इति यावत् । प्रविष्टः स्वशरीरगृहादिषु सब्धप्रवेशः। विनाश शरीरधनस्यादिसंहरणाद्युपत्रमेव कुरुते । एपाऽनन्तरदर्शिता लोकोक्तिः साधारणजनवचनोनापोऽपि न मृपाऽसत्या नास्तीति अहं मन्ये मलक्षणो जनो निश्चिनोति, तर्हि सर्वज्ञोक्तयो न कथञ्चनाप्यन्यथेत्यतो निर्धारयामि कर्माणुजिनिविश्यास्य ज्ञानात्मनः किं किं कष्टं नो समपादि कर्माणुनिः कर्मणो ज्ञानावरणीयादरणवोऽनन्तपरमाणुनिष्पन्नाः स्कन्धास्तैः । निर्विश्य नितरां सर्वात्मप्रदेशेषु प्रवेशं कृत्वाऽस्य स्वानुलवप्रत्यक्षस्य ज्ञानिनः स्वमुखदुःखादिज्ञातुर्मानस्वरूपस्य वात्मनो 3 मम चेतनस्य सर्वसंसारिजीवस्य च किं किं कतमं कतमं कष्टं दुःखं नो समपादि नो प्रापितं, यन्न प्रापितं तत्कष्टमपि नास्ति खोकेऽतः परस्मादविस्पृष्टो नवेत्यर्थः ॥ १॥
ॐ**
%