SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ OSASTOISSAASAASAASTE ॥चतुर्थः प्रकाशः॥ अनन्तरजवनावना प्रोका । जवे तु जीव एकाक्येव भ्रमतीत्यनेन संबन्धेनायातामेकत्वनावनां विजावयन्नाह । तत्रायं प्रथमः श्लोकः __ (स्वागतावृत्तम्) एक एव जगवानयमात्मा ज्ञानदर्शनतरङ्गसरङ्गः।सर्वमन्यऽपकल्पितमेतठ्याकुलीकरणमेव ममत्वम्।। | व्याख्या-श्रयं ज्ञानदर्शनतरङ्गसरा श्रात्मा नगवानेक एव श्रयं यो ज्ञानादिस्वगुणैः सर्वस्यापि स्वानुनवप्रत्य कोऽस्ति । ज्ञानं विशेषग्राही बोधः, दर्शनं सामान्यग्राही बोधा, तयोस्तरंगास्तिर्यगूर्वाधोदिग्गतशेयजासकलोखास्तैः का सरंगः सदा विधासी सदा ज्ञानदर्शनवितासवानिति यावत । यात्मा जीवो जगवान् स्वकीयस्य मा जीवो जगवान् स्वकीयस्य सुखःखबन्धमोक्षादेः कर्तृनोत्कृनिष्ठापनादिसर्वशक्तिमत्त्वेन प्रनुः एक एव एकाक्येव जन्मादिपापणे सुखादिलोगेऽसहाय एवानादितो वर्तते । श्रन्यदात्मव्यतिरिक्त सर्व सचेतनाचेतनं समय एतन्ममत्वं एतत्सर्वजनदृश्यमानं यन्ममत्वं मदीयत्वं वर्तते । तत्सर्वं चेतनस्य उपकटिपतं स्वकृतकर्मसंबन्धेन कृतं न परमार्थेन स्वकीयं । व्याकुखीकरणमेव स्वात्मनिनेषु मदीयत्वधारात्मनो रागादिसंपादनेन व्याकुतीकरणं न व्याकुवा श्रव्याकुलाः स्वप्नावस्वस्था भव्याकुला व्याकुखा यथा कृता जवन्तीति व्याकुखीकरणमेवैकं जानीहीत्यर्थः॥१॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy