________________
।
जन्मन्येव तर्हि जवान्तरे तु किमुच्यतेऽतः शिशुमिव पांसुरमणरतिबालकवदविवेकिजनं विप्रलंजयति सहजपरमसुखप्राप्तिविघातेन विप्रतारयति अतो गुमपर्पटिकाखमलोजेन चिन्तामणिजिनिष्पन्नां रलमालां मा जहाहीत्यर्थः॥७॥
अथ संसारनावनामुपसंहरन्नुपदिशति
सकलसंसारजयन्नेदकं जिनवचो मनसि निबधान रे ।
विनय परिणमय निःश्रेयसं विहितशमरससुधापान रे, क० ॥७॥
॥ इति श्रीशान्तसुधारसगेयकाव्ये संसारजावनाविनावनो नाम तृतीयः प्रकाशः॥ | व्याख्या-हे विनय सकलसंसारज्जयनेदकं जिनवचो मनास निव
तेकामिन् सकलनयनेदक सकलानि समग्राणि सप्तविधानि जयानीहलोकनीत्यादीनि तानि जेदयति विनाशयति यत्तत्तथाविधं जिनवचः राग
मोहजेतारो जिनास्तेषां वच उपदेशस्तत् । मनसि हृदये निवधान सम्यग्विचारतया धारय । तथा विहितशमरससुधा-12 |पान निःश्रेयसं परिणमय विहितं कृतं शमरसो वैराग्यादिमयरतिजावः स एवाजरामरकारी सुधामृतं तस्याः पानं येन
स तत्संबुचौ रे विहितशमरससुधापान एवं नूतः सन् निःश्रेयसं मोदं कट्याणं परिणमय तन्मयो नवेत्यर्थः ॥ ॥ | ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुधिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीय तिलकमुनिश्रीवृद्धिवि
जयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां नवनावनाविनावनो नाम तृतीयः ताप्रकाशः समजनि॥