________________
उक्तार्थमेव विशदयन्नाद
(प्रबोधतावृत्तत्रयम् )
अबुधैः परजावलाल सालस दज्ञान दशावशात्मनिः। परवस्तुषु हा स्वकीयता विषयावेश्वशाद्धि कल्प्यते व्याख्या—हा महद्दुःखमेतद्विलोक्यतां परजावसालसालस दज्ञानदशावशात्मनिर्हि अबुधैः परवस्तुषु विषयावेशवशात् स्वकीयता करूप्यते, परजावलालसा परेऽस्वात्मभूता जिन्ना इति यावत् ये जावा जीवाजीवरूपपदार्थास्तेषु या लालसाऽतिशायिनी स्पृहा तयाऽऽलसंती समन्ताद्दीप्ता ग्राऽज्ञानदशा निर्विचाराऽवोध परिणतिस्तस्या वश आयतीत आत्मा जीवो येषां तैः । हि निश्चयेन बुधैरज्ञातात्मस्वरूपैरेव । परवस्तुषु स्वात्मभिन्नपदार्थेषु अपि विषयावेशात् पञ्चविषयप्रेमानिसंक्रमात् । स्वकीयता श्रस्मदीया एवैते धनसदनस्त्रीपुत्रादय इत्येवं करूप्यते स्वहृदये मन्यते न तु स्वस्यैकत्वं कलयतीत्यर्थः ॥ २ ॥
।
विपक्षेण बोधयति -
| कृतिनां दयितेति चिन्तनं परदारेषु यथा विपत्तये । विविधार्तिन यावदं तथा परजावेषु ममत्वनावनम् ॥३॥
व्याख्या – कृतिनां कृतिनः पंडिता यथार्थवस्तुतत्त्वज्ञातारः पुरुषा इति यावत् तेषां तु । यथा येन प्रकारेण सर्वलो - कानां परदारेषु दयितेति चिन्तनं विपत्तये परेषां स्वव्यतिरिक्तनराणां दाराः प्रमदाः परदारास्तासु दयिता इयं मम वलजाऽस्ति इत्येवंप्रकारेण ममत्वचिन्तनं हृदयेनापि व्यासक्तिधारण दूरेऽस्तु वचसा कायेन चासक्तिः । तदपि तेषां विपत्तये