________________
BASTIREA
1559
LSIASIRAOSASTOG
हस्तपादकर्णनासिकादिवेदराजदंगधनापहारमाणघाताधापत्त्यै जायते । तथा तेनैव प्रकारेण विपा परजावेषु स्वात्मशानिन्नेषु सचेतनाचेतनपदार्थेषु ममत्वनावनं मदीयत्वबुध्यवधारणं विविधार्तिवहं विविधा अनेकप्रकारा अर्तयो यातनाः कदर्थना इति यावत् तासां वहं प्रापकं जन्मजरामरणर्गतिपातादिवृक्ष्ये दृश्यतेऽतः परेषु ममत्वं निवार्यमेवेत्यर्थः॥३॥
प्रोक्तप्रकारेण ममत्वविपाकं प्रदर्श्व हितप्रवृत्तिं शिक्ष्यति
अधुना परजावसंवृति हर चेतः परितोऽवगुंठितम् ।
क्षणमात्मविचारचन्दनजुमवातोर्मिरसाः स्पृशन्तु माम् ॥ ४ ॥ व्याख्या-हे चेतः हे प्राणिन् हे मानस वेति । अधुना संप्रति कर्मनृपप्रदत्तावकाशे नरजवार्यक्षेत्रोत्तमजातिकुलादिप्राप्तिरूपे । परितोऽवगुंठितं परि सर्वतो दिग्विदिग्न्योऽवगुंठितं कर्मपुजलरागादिपरिणामैराळादितं परजावसंवृतिमु-2 करूपां परजावकृतां परिवेष्टनवरंमिका हर दूरं परिहर । एक एवास्मीति लक्ष्ये कुरु । येन श्रात्मविचारचन्दनदुमवातोर्मिरसाः क्षणं मां स्पृशन्तु श्रात्मनो जीवस्वरूपस्य ये विचाराः सर्वथाऽसङ्गित्वज्ञानदर्शनमयत्वैकत्वाविनाशित्वादिविमाः त एव चन्दनद्रुमाः श्रीखंमवृक्षास्तेभ्यः समुत्पन्ना ये वातोर्मयः सरससुगन्धशीतस्पर्शा वायुकझोलास्तजन्या ये रसा श्रात्मस्वरूपविषया रत्यास्वादरूपज्ञानतरङ्गाः कणं तद्रूपोत्सव भाडादः स्वरूपकालो वा मामात्मरूपं स्पृशन्तु प्राप्ता जवन्त्वित्यर्थः॥४॥