________________
(अनुष्टुव्वुत्तम् )
एकतां समतोपेतामेनामात्मन् विभावय । लनख परमानन्दसंपदं नमिराजवत् ॥ ५ ॥ व्याख्या - हे श्रात्मन् हे प्राणिन् एनामनन्तरोक्तस्वरूपां समतोपेतां समता सर्वेषु न्यूनाधिकगुणेषु मुक्कामुकेष्वात्मस्वरूपेणैकरूपपूर्णतुल्यता तयोपेता सहिता तां । एवंविधामेकतां श्रात्माऽनादित एक एव न केनापि नार्यापुत्रादिभिः | संयुक्तोऽस्तीत्येवं स्वस्यैकत्वं जावय चेतसा निर्धारय । तथा निर्धारणात् नमिराजवत् परमानन्दसंपदं सजस्व । नमिराजा | मिथिलाधिप उत्तराध्ययनसूत्रप्रसिद्धः । स यथैकत्वनावनंया सिद्धस्तत्त्वमपि परमानन्दसंपदं सर्वप्रकर्षा सहजसुखपूर्णा मोल लजस्व प्राप्तो नवेत्यर्थः ॥ ९ ॥
sar devargathaां जावयन्नाह
विनय चिन्तय वस्तुतत्त्वं जगति निजमिद कस्य किम् ।
नवति मतिरिति यस्य हृदये दुरितमुदयति तस्य किम्, वि० ॥ १ ॥
व्याख्या - विनय हे निर्घन्ध वस्तुतत्त्वं चिन्तय वस्त्वत्रैक श्रात्मैवास्ति तस्य तत्त्वं पारमार्थिकस्वरूपं नैरञ्जनसतां तञ्चिन्तय निश्चलैकाग्रमनसा ध्यायस्व इद जगति कस्य किं निजं भवति तथेद त्रिभुवनेऽनन्तसंख्येये जीवगणे | जगति विश्वमध्ये कस्य किंनामकस्य देवदत्तादेरेकस्यापि किमिति केनानिधानेनोल्लापनीयं वस्तु निजं स्वकीयं नवति