SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ MASOMOS FOROGORARIORU हैं विद्यते ? न कस्यापि किमपि निजमस्ति । यस्य हृदये मनसि । इति प्रोक्तप्रकारविचारवती मति(धिर्वतते तस्य तथाविॐ ज्ञानवतः । किमिति प्रश्नार्थे । जो जव्य ब्रूहि तस्य ऽरितं दौर्जाग्योपत्रवर्गतिःखादिकं उदयति प्रकटं नवति ? न हूँ उरितोदयसंचवोऽस्तीत्यर्थः ॥ १॥ है एक उत्पद्यते तनुमानेक एव विपद्यते । एक एव हि की चिनुते सैककः फलमश्नुते, वि० ॥२॥ 5 व्याख्या-दे श्रात्मन् त्वमनेकसंवन्धान व्यर्थमेव कट्पयसि ते च विपरविन्दवत्त्वयि न सन्ति । कुत एतज्ज्ञायते ? । हि यतस्तनुमान् कार्मणापेक्ष्या सदैव सशरीरोऽपि संसारी जीवो जवान्तरादागत्य एक उत्पद्यते एकः पुत्रादिसहचारिविरहितोऽपितीय एव उत्पद्यते जननीकुदाववतरणजन्मनोपको दृश्यतेऽत एक एवादितीय एव विपद्यते प्राप्तजन्मतो 5 विनश्यन् दृश्यते, न कोऽपि सहानुगवन् विलोक्यतेऽतोऽपि । तथा एक एव कर्म चिनुते एकोऽदितीय एव कर्माणि शुनाशुलानि ज्ञानावरणीयादीनि चिनुते बध्नाति न तु त्वत्कृतैस्तैरन्यः कश्चिदतोऽपि । तथा स कर्मणां कर्ता तनुमान् || ४ फलं कर्मविपाकोद्भूतसुखदुःखरूपं एकक एक एव कतैव अश्नोति प्रामोतीत्यत एक एवेति शेयमित्यर्थः ॥२॥ अथ ममत्वदोषेणैव जीवस्याधोगतिर्गुणहानिश्च जवतीत्याह६ यस्य यावान् परपरिग्रहो विविधममतावीवधः। जलधिविनिहितपोतयुक्त्या पतति तावदसावधः,विण॥३॥ व्याख्या–यस्य सर्वोऽप्यात्मा सर्वत्रैक एवास्तीति नावाशस्य यावान् विविधममतापरिग्रहः यावान् यत्परिमाणः शतॐ सहस्रादिसंख्यारूप इत्यर्थः । विविधममता विभिन्ना विधाः प्रकारा यस्याः सा तथारूपा ममता मातृपितृना-पुत्रधनस
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy