________________
॥ सप्तमः प्रकाशः॥ पष्ठे प्रकाशेऽशुचितावना प्रोता । अशुचिता पाश्रवसंपादितपरसंवन्धाज्ञायते इत्यनेन संबन्धेनायातामाश्रवजावनां है विनावयन्नाह । तत्रायमादिमः श्लोकः
(जुजङ्गप्रयातं वृत्तम्) यथा सर्वतो निरैरापतभिः प्रसूर्येत सद्यः पयोनिस्तटाकः ।
तथैवाश्रवैः कर्मभिः संभृतोऽङ्गी नवेठ्याकुलश्चञ्चलः पंकिखश्च ॥ १॥ व्याख्या-यथाऽनेन प्रकारेण सर्वतो दिग्विदिग्न्यः श्रापतनिर्निमरैः आ समन्तादनिरुधः पततिः श्रागत्य मध्ये ६ प्रविशशिः निरैः पर्वतादिन्यो निर्गतजलप्रवाहैः तटाकः सरः सद्यः शीघ्रं पयोजिः पानीयैः प्रपू]त नियेत पालिवन्धानपि त्रोटयेत् । तथैव निरपानीयैः सरःप्रकारेणैव श्राशः मिथ्यात्वाविरतिहिंसाऽसत्यस्तेयमैथुनममत्वसेवनैराग||शिः कर्मजिराभवासेवनफलजूतज्ञानावरणीयादिकर्मबन्धप्रवाहैः संतृतोऽनन्तानन्तैः कर्मवर्गणाराशिनिरतिशयेनाव- ६ ष्टब्धो व्याप्त इति यावत् । अङ्गी प्राणी व्याकुलश्चञ्चतः पंकिलश्च भवेत् व्याकुलो महापीमाजिरत्यन्तविह्वलः घञ्चलो है। |नवानवज्रमपशीलत्वेनास्थिरस्थितिक पंकिलः कर्मकर्दमविप्तमलिनः सन्नज्ञानान्धो जवेलायतेत्यः ॥१॥