________________
*
है व्याख्या-है चेतन हे प्राणिन् येन नैपुण्येन इदमतिपुण्यं विराजितं तझैपुण्यं चिन्तय, येन सर्वज्ञोपदिष्टेन सर्वपर-है। २ लावनिपृत्तिकरणसमर्थेन नैपुण्येन स्वस्वरूपनिष्पादनफुशसत्वेन इदं प्राप्तशरीरं अतिपुण्यं सुरेन्जाणामप्यतिशयेन मह, नीयनावं गतत्वेनातिपवित्रं विराजितं शोजितं जवति तन्नैपुण्यं तादृशं 'वातुर्य चिन्तय समालोचय यथा तत्प्रामोपि।
विशदागर्म निपानमधिगम्य शान्तसुधारसपानं विरचय विशदं निर्दोपं श्रागमनिपानं सिद्धान्तजलाशयं अधिगम्य गुरु, मुखात्प्राप्य शान्तसुधारसपानं शान्तस्वनावामृतस्वादनं विरघय कुरुष्वेत्यर्थः ॥ ७॥
॥ इति श्रीतपागछीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्यशिष्यश्रीमुफिविजयगणिसतीय॑तिसकमुनिश्रीवृधिविजयचरणयुगसेविना पंमितगंजीर विजयगणिना विरचितायां श्रीशान्तसुधारसटीकायामशुचितावनाविनावनो नाम पष्ठः प्रकाशः समजनि ।।
*
*
*
**