________________
SUSHOSH640540SS
अथ वाचकवरा धाश्रवपरानवखिनास्तझयाय सञ्चिन्तातुरा आहुः
(शार्दूलविक्रीमितं वृत्तम् ). यावत्किञ्चिदिवानुनूय तरसा कर्मेद निर्जीयते तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति नूयाऽपि तत् । हा कष्टं कथमाश्रवप्रतिनटाः शक्या निरोद्धं मया संसारादतिनीषणान्मम इहामुक्तिः कथं नाविनी ॥
व्याख्या-इह नरजवादिके जन्मनि यावत् यावत्काले यावत्परिमाणं च कर्म पूर्वसश्चितपुण्यपापं किञ्चिदिव महाराशि२ मध्यादेशमात्रमिव अनुजूय तत्फलविपाकं सातासातं नुक्त्वा निर्जीयते नितरां जीपीकृत्य श्रात्मप्रदेशेन्यः पृथक्कियते ।। ६ तावत् तस्मिन्नेव समयादिके काले तावत्प्रमाणं कर्मदलिकं च तरसा शीघ्रतया श्राश्रवशत्रवः कर्मबन्धहेतवो वैरिणः ।
भूयोऽपि पुनरपि अनुसमयं समये समय तत्पुण्यपापवन्धरूपकर्म सरूपविरूपतया सिञ्चन्ति पूर्ववधशेषे क्षिप्त्वा वर्धर यन्ति । हा कष्टं महासंकटे समागतोऽस्मि । मया मसणेन जनेन श्राश्रवप्रतिनटाः श्राश्रवरूपकर्मशत्रुयोहारः कथं
केनोपायेन रोडुं समापतन्तः प्रतिस्खलयितुं शक्याः। हहा कष्टं अतिनीषणान्महालयानकात् संसारात् नवकारागृ- 8 हात् मम मुक्तिर्मोक्षः कथं केनाप्युपायेन नाविनी जविष्यति न वेति चिन्तयामीत्यर्थः ॥२॥
थाश्रवमूलनेदानाह- (प्रहर्षणी वृत्तम् ) मिथ्यात्वा विरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः। कर्माणि प्रतिसमयं स्फुटरमीनिर्बधन्तो जमवशतो ब्रमन्ति जीवाः ॥३॥