SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - व्याख्या-सुकृतिनिः प्रवरपुण्यवजिरई निः सुनिपुणपमितैश्च मिथ्यात्वाविरतिकषाययोगसंज्ञा मिथ्यात्वं देवगुरुधर्मव-13 स्तुस्वरूपेषु विपर्यासवती श्रद्धा, अविरतिर्हिसादिन्योऽनिवर्तनं, कषाया रागादिपरिणामाः, योगा मनोवाकायप्रवृत्तय इतिसंज्ञा इतिनामानश्चत्वारश्चतुर्विधाः आश्रवाः कर्मबन्धहेतवः प्रदिष्टाः कथिताः । जीवाः प्राणिनः भ्रमवशतो देवगुरुधर्मसुखादित्रान्तिवशास्फुटैः स्पष्टावितैः अमीजिराभवैः प्रतिसमयं समये समये कर्माणि नूतनपुएयपापानि बान्त भारमप्रदेशैः सह क्षीरनीरवदलेदसंबन्धं कुर्वन्तः भ्रमन्ति चतुर्गतिपु पर्यटन्तीत्यर्थः ॥ ३॥ शमोत्तरजेदानाह- (रथोघतावृत्तम् ) इन्जियाव्रतकषाययोगजाः पञ्च पञ्च चतुरन्वितात्रयः। पञ्चविंशतिरसक्रिया इति नेत्रवेदपरिसंख्ययाऽप्यमी ॥४॥ व्याख्या-श्रमी श्राश्रवाः क्रमेण इन्जियाप्रतकषाययोगजाः पञ्च पञ्च चतुरन्वितालयः, इन्द्रियाणि पञ्च, श्रव्रतानि । पञ्च, कषायाश्चत्वारो, योगात्रय इति सप्तदशनेदा इन्धियादिजानवाः । पञ्चविंशतिश्चासक्रियामीलनादिति प्रोकपका रेण । नेत्रवेदपरिसंख्ययापि विचत्वारिंशत्प्रकारा अपि नवन्तीत्यर्थः ॥४॥ श्रथ कर्तव्यमुपदिशति- (इन्जवज्रावृत्तम् ) . श्त्याश्रवाणामधिगम्य तत्त्वं निश्चित्य सत्वं श्रुतिसन्निधानात् । एषां निरोधे विगलहिरोधे सर्वात्मना जाग्यतितव्यमात्मन् ॥५॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy