________________
6436
- आत्मन् इति पूर्वोक्तप्रकारेण । आश्रयाणां प्रोकस्वरूपाणां । तत्त्वं आत्मनो बन्धहेतुत्वरूपपरमार्थ । गम्य ज्ञात्वा श्रुतिसन्निधानात् शास्त्राच्यासपरिचयात् । सत्त्वं तेषां जये समुपायपूर्वक सामर्थ्य । निश्चित्य निर्धार्य । विगल विरोधे विशेषे गलन्तः विलयं यान्तः विरोधाः सर्वजीवेषु दैरजावा यस्मिंस्तस्मिन् । एषां निरोधे आश्रवसंवरणे । माकू शीघ्रतया । सर्वात्मना सर्वोद्यमेन । यतितव्यं प्रयत्नपरेण जाव्यमित्यर्थः ॥ ५ ॥
अथ गेयपद्याष्टकेनाश्रवजावनां विभावयन्नाद
परिदरणीया रे, सुकृति निराश्रवा, हृदि समतामवधाय ।
प्रजवन्त्येते रे, भृशमुश्रृंखला, विजुगुणविजववधाय, परि० ॥ १ ॥
व्याख्या -रे चेतन मन्दधीः सुकृतिभिः सर्वप्रधानपुण्यवद्भिरर्हङ्गिः विशालधी पंमितैश्च श्राश्रवा हिंसाकरणादिवन्धतयः परिहरणीयाः परिहर्तुमेव योग्याः प्रोक्ताः सर्वदुःखहेतुत्वादतस्त्वमपि समतां हृदि वधाय समता सर्वत्र निरीeat मैत्र्यादिरूपपरिणतिः तां हृदि मनसि श्रवधाय संस्थाप्य तान् परिहर । अकृतपरिहारे जने तु एते हिंसारंजादयः शमतिशयेन श्रृंखलाः निर्मुक्तबन्धनत्वेनोद्धता मुत्कलाः सन्त इति यावत् । विजुगुणविजववधाय जवन्ति विनवो विश्ववस्तुव्यापिनो ये गुणाः केवलज्ञानदर्शनादयस्तद्रूपो यो विजवः संपन्नरस्तस्य वधाय विनाशाय जवन्ति संपद्यन्त इत्यर्थः ॥ १ ॥