SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ te प्रत्येकाश्रवस्वरूपं विभावयन् प्रथमतो मिथ्यात्वरूपमाद कुगुरुनियुक्ता रे, कुमतिपरिप्लुताः, शिवपुरपथमपदाय । प्रयतन्तेऽमी रे, क्रिया दुष्टया, प्रत्युत शिवविरहाय, परि० ॥ २ ॥ व्याख्या- श्रमी मिथ्यात्वोदयवशीकृताः प्राणिनः कुगुरुनियुक्ताः कुत्सिता अज्ञानोदयेनाज्ञातयथार्थमोक्षमार्गादिस्वरूपा ये गुरवो धर्मोपदेष्टारस्तैः कुगुरुनिर्नियुक्ताः येऽशुद्धमार्गे नियोजिताः प्रवर्तिता इति यावत् । कुमतिपरिप्लुताः सभा ये स्वत एव मिथ्यात्वोदयवशाः कुमत्या नानोगिकान निग्राहिक मिथ्यात्वोदयेन विपर्यस्तबुद्ध्या परिप्लुताः सर्वेऽस्थिराश्चञ्चलाः कृताः । शिवपुरपथमपदाय ते प्रकारयोक्ताः शिवपुरपथं रत्नत्रयमयं मोक्षमार्ग श्रपहाय परित्यज्य । दुष्टया हिंसारंजमय्याऽसर्वक्षमणी तयाऽशुद्धया । क्रियया जलाभिषेकपञ्चाग्नितपनरूपया । प्रयतन्ते प्रौढोद्यमा वर्तन्ते । तत् प्रत्युत शिवविरहाय प्रत्युत मोक्षप्राप्तिमिवन्तोऽपि शिवविरहाय मोक्षवियोगाय संपद्यते । कृत्यनाविपर्यासाच्यां | फल विपर्यासत्वादित्यर्थः ॥ २ ॥ श्रविरत्याश्रवमाद विरतचित्ता रे, विषयवशीकृता, विषदन्ते विततानि । द परलोके रे, कर्म विपाकजान्यविरख दुःखशतानि, परि० ॥ ३ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy