________________
व्याख्या-अविरतचित्ताः न विरतं विषयहिंसारंजादिन्यो विरमणं न प्राप्तं चित्तमन्तःकरणं येषां तेऽविरतचित्ता प्राणिनः । विषयवशीकृता विषयैः शब्दादिनिर्वशीकृताः तदधीनतां प्राप्ताः सन्तः । इह परखोके इह सोके पुर्वजाजी है
विकारोगशोकशरीरनाशादिना परलोके नरकपातादिना विततानि अतिदीर्घकालिकत्वेन विस्तीर्णानि । कर्मविपाकजानि-2 18|पूर्वाचरितष्कृतफटोदयजनितानि । अविरतनुःखशतानि अविरतानि सघननिरन्तराणि मुखानां कष्टानां शतानि , सहस्राणि । विपहन्ते तैः पीड्यन्त इत्यर्थः ॥३॥
इन्जियजमाश्रवमाह
करिऊषमधुपा रे, शलजमृगादयो, विषयविनोदरसेन ।
हन्त लजन्ते रे, विविधा वेदना, बत परिणतिविरसेन, परि० ॥४॥ मा व्याख्या-करिषमधुपाः करिणो गजाः ऊपा मीना मधुपा भ्रमराः। शलजमृगादयः शखन्नाः खंजरीटपतंगादिकीटाः मृगा हरिणा वादिना सदियो ग्राह्याः । बत खेदे । परिणतिविरसेन परिणती फलपाके विरसो महानुःखकरो, नवति यः स तथाजूतस्तेन । विषयविनोदरसेन विषयविलासप्रेम्णा । विविधा वेदना खजन्ते विविधा वहुनिदैजिन्ना है वेदना व्यथाः कदर्थना विटंबना इति यावत् । बसन्ते प्राप्नुवन्ति तर्हि पञ्चेन्जियविषयप्रसक्तानां का करेत्यर्थः॥४॥
. कषायजमाश्रवमाहउदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु।परिवर्तन्ते रे, नियतमनन्तशो,जन्मजरामरणेषु,प० हूँ