SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ व्याख्या - उदितकषाया रे रे चेतन सर्वदोषमूलान् कषायान् परिहर । यत उदितकषाया उदिता हृदये श्राविर्भूताः कषायाः क्रोधमानमायालोना येषां ते तथा सन्तः सुजूमपरशुरामादिवत् । विषयवशीकृताः कामजोगाधीनाः कृतयुवा| दिमहारंजाः । महानरकेषु सप्तमपृथिवी स्थाप्रतिष्ठानादिषु । यान्ति गछन्ति । ततो निर्गत्य नियतमवश्यं जावेन । जन्मजरामरणेषु स्वरूपतरस्वस्पतमायुष्केषु प्रायेण तिर्यछु । अनन्तशोऽनन्तवारान् । परिवर्तन्ते भूयो भूय उत्पद्यन्त इत्यर्थः ॥ ५ ॥ योगजमा श्रवमाह- मनसा वाचा रे, वपुषा चञ्चला, दुर्जयडुरितजरेण । उपलिप्यन्ते रे, तत श्राश्रवजये, यततां कृतमपरेण, परि० ॥ ६ ॥ व्याख्या -रे प्राणिन् मनसा दुष्टमनोव्यापारेण । वाचा दुर्भाषणेन । वपुषा कुष्टया कायचेष्टया । चञ्चलाञ्चपलाः प्राणिनः । दुर्जयपुरितनरेण दुर्जयेन दुःखेन जीयते मुच्यते यस्मादितिदुर्जयः तेन ईदृशेन दुरितनरेण पापसंचारेण । | उपलिप्यन्ते अतिशयेनाशुभकर्मकर्दमलिप्ता भवन्ति । ततः पूर्वोक्तःखहेतुत्वात् श्राश्रवजये बन्धहेत्वनुङ्गवे । यतता | सुष्षूद्यमेन प्रवर्ततां । अपरेण बन्धहेतुप्रवर्तनेन कृतं पर्याप्तं मा क्रियतामित्यर्थः ॥ ६ ॥ | शुभाश्रवा ऋपि शुज बन्धहेतुत्वेन मोक्षप्राप्तिप्रतिबन्धका भवन्त्यतो वीतरागत्व समुत्पादनेन तेऽपि परिहरणीया इत्युपदिशति शुद्धा योगा रे, यदपि यतात्मनां स्रवन्ते शुभकर्माणि । काञ्चननिगमांस्तान्यपि जानीयात्, इतनिर्वृतिशर्माणि, परि० ॥ ७ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy