________________
**
*
र व्याख्या-हे श्रात्मन् असहायसहायं जिनपतिं जज असहायाः स्वामिधनकुटुंबपुण्योदयाघाश्रयरहितास्तेषामपि
सहायः सद्धर्मप्रापणेन स्वर्गमोक्षादिसतिविश्रामदस्तं जिनपति जिनेश्वरं जज जक्ति सेवां कुरु । तमेव शिवगतिसुगमोपायं शिवो मोक्षः स एव गतिः गम्यमानत्वाविश्रान्तिस्तस्याः सुगमोऽनायासेन साधक उपायः फलप्राप्तेः साधनरूपं तं । है अनपायं परिहृतवमनं गदशमनं शान्तसुधारसं पिव, अनपायं विनाशवर्जितं, परिहृतं दूरीकृतं वमनं विकाररूपा वान्तिर्येन तं गदाः सर्वे व्यत्नावनेदनिन्ना रोगास्तेषां शमनं महौषधं प्रोक्तप्रजावं शान्तसुधारसं पिव समास्वादस्वेत्यर्थः॥
॥ इति श्रीतपागलीयसविन "ry तिविजयगणिसतीर्थ्यतिखकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगं
नागठायसावग्नशाखायपरममुनिश्रीबुझिविजयमुख्यशिष्यश्रीमुजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायामन्यत्वना
वनाविनावनो नाम पश्चमः प्रकाशः समजनि ॥
*
**
*
**