SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठः प्रकाशः ॥ पञ्चमप्रकाशेऽन्यत्वनावना प्रोक्ता । तया जावितात्मा शरीरादिषु निर्ममत्वेनाशुचित्वं वेत्तीत्यनेन संवन्धेनायातामशु| चिभावनामाह । तस्या छायमादिमः श्लोक - 11 ( शार्दूलविक्रीडितं वृत्तम् ) सविडो मदिराघटः परिगल तल्लेशसंगाशुचिः शुच्यामृय मृदा बहिः स बहुशो धौतोपि गंगोदकैः । | नाधत्ते शुचितां यथा तनुभृतां कायो निकायो महावी जत्सा स्थिपुरीषमूत्ररजसां नायं तथा शुद्ध्यति ॥ १ ॥ व्याख्या यथा सो मदिराघटः परिगल त्तलेशसंगाशुचिः स वहिः शुच्या मृदा आमृद्य गंगोदकैः बहुशो धौतोऽपि शुचितां नाधत्ते, तथाऽयं महावीभत्सास्थिपुरी पमूत्ररजसां निकायस्तनुतां कायो न शुध्यति । जो जव्य यथा येन प्रकारेण विजेर्लघुरन्ध्रः सह वर्तत इति सचिः परितः सूक्ष्मैस्तैर्युक्तः इति यावत् । मदिराघटः मदिरा मुरा तया नृतो घरः कुंज इति मध्यमपदलोपी समासः । परिवत्तलेशसंगाशुचिः परि दिग्विदिग्न्यः सर्वतो गलन्तः स्रवन्तस्तलेशा मदिरावयवा विन्दव इति यावत् तेषां संगे लेपारूढसंयोगः तस्मादशुचिरपवित्रः । स ईदृशो मदिरावटो वहिः कपालाधोजागग्रीवादिप्रदेशेषु । गुच्या मृदा आमुद्य शुचिः सुगन्धसुवर्ण सुरसवनी पवित्रा तथा मृदा मृत्तिकया मृद्य पुनः | पुनर्मर्दयित्वा । गंगोद कैर्विमल गंगाजलैः । बहुशो ज्यो जूयोऽनेकवारं । धौतोऽपि प्रक्षालितोऽपि । शुचितां पावित्र्यं । ः
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy