SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Sature । अष्टमः प्रकाशः0 अनादित आरन्य सप्तमप्रकाशं यावविरमणस्वनाववत्यो जावनाः प्रोक्ताः । अथेत शारज्य प्रकरणसमाप्ति यावदादरोपादेयस्वलावा जावना वक्ष्यति । तत्र सप्तमप्रकाशे चावनिरोधायोपदिष्टं । स तु संवरेण निरुद्यो जवतीत्यनेन । संबन्धेनायातां संवरनावनां विजावयति । तस्याश्चायमादिमः श्लोकः (स्वागतावृत्तपयम् ) . येन येन य शहाअवरोधः संनवेनियतमौपयिकेन । श्राजियस्व विनयोद्यतचेतास्तत्तदान्तरदशा परिजाव्य ॥१॥ व्याख्या-विनयोधतता विनयो निवृत्तिविषयादिपरजावेष्वप्रवृत्तिरिति यावत् तस्मिन्नुयतं उद्यमतसरं जातं चेतो मन श्रआत्मा वा यस्य स तथा । इह जैनशासने स्थितः। औपयिकेन उपाये जव उपायसत्यो वौपयिकः तेनोपायत्वप्राप्नोपायत्वयुक्तेन वा । येन येन य आश्रवरोधो नियतं संजवेत् येन येन संयमसम्यक्त्वक्षमादिना यो मिथ्यात्वा-31 दिरूप श्राश्रवो बन्धहेतुः नियतमवश्यंभावेन रोधोऽनावप्राप्तः संनवेत् अनेनायं रुखो जविष्यतीति । श्रान्तनारदशा ज्ञानचक्षुषा पूर्व परिजाव्य सम्यक समालोच्य तत्र तत्र तस्मिंस्तस्मिन्नाश्रवजये तत्तऽपायजूतसंवरं आक्ष्यिस्व । समाचरेत्यर्थः ॥ १॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy