________________
अथ गेयपद्याप्टकेन संवरनावना विज्ञावयतिशृणु शिवसुखसाधनसऽपायं शृणु शिवसुखसाधनसपायम् ।
झानादिकपावनरत्नत्रयपरमाराधनमनपायम् , शृ॥१॥ व्याख्या-हे श्रात्मन् त्वमर्हदादिभिः सज्ज्ञानिनिरुपदिष्टं शिवसुखसाधनसऽपायं शृणु शिवः सर्वथा निरुपज्यो । मोक्षस्तत्संवन्धि तस्मिन् वा यत्सुखं महानन्दः शिवसुखं तस्य यत्साधनं निष्पादकमीदृशं सपायनूतं मत् सत्यः सफलः साधुः सत्पुरुपपूजितः प्रशस्त आदरणीयस्वरूप उपायः सउपाय उपेयोपगमहेतुस्तं शृणु यथाशास्त्रं क यमानं श्रवण-2 विपयं कुरुष्व । ज्ञानादिकपावनरलत्रयपरमाराधनमनपायं सम्यग्ज्ञानदर्शनचारित्ररूपस्य पावनस्य यात्मनः पवित्रता-18
कारणस्य रत्नत्रयस्यानन्तरप्रोक्तस्य परमं सर्वोद्यमेनोत्कृष्टं निरतिचारं यदाराधनमखंडैकधारया पालनं वतते तदनपाय मा फलवियोगेन वर्जितमवश्यं मोक्षपदप्रापकः सपायो वर्तते अतस्तदाराधनतत्परो नवत्यर्थः॥१॥
तदाराधनविधिमेवोपदिशन्नाहविषयविकारमपाकुरु दूरं को, मानं सहमायम् ।
लोनं रिपुं च विजित्य सहेलं नज संयमगुणमकषायम , शृ ॥३॥ व्याख्या-रिपुं चेति प्रत्येकमनिसंवध्यते । क्रोधं मानं सहमायं लोनं चतुर्विधं । ततः परस्मिन् क्रोधमिश्रमानपरि-5
ॐ
*