________________
तो वक्ष्यमाणप्रय परो मोक्षगमनसतो नवेत्युपदिशति -
( मन्दाक्रान्तावृत्तम् )
एवं रुद्धेष्व मलहृदयैराश्रवेष्वाप्तवाक्यश्रद्धाचञ्च त्सितपटपटुः सुप्रतिष्ठानशाली । शुयोंगैर्जवन पवनैः प्रेरितो जीवपोतः स्रोतस्तीत्व जवजलनिधेर्याति निर्वाणपुर्याम् ॥ ५ ॥ व्याख्या-एवं पूर्वोक्तेनौपयिकेन संवरेण श्राश्रवेषु प्रोक्तस्वरूपेषु निरुद्धेषु स्वस्मिन् प्रोनावासत्तां गतेषु सत्सु । तत एवामलहृदयैरमलतां दोषबन्धमलोत्पत्तिरहितत्वेन निर्मलतां प्राप्तानि हृदयानि चेतांसि येषां ते तथा तैः । शुद्धयोगैर्जवनपवनैः शुद्धः समग्र मिथ्यात्वजन्य विपर्यासाविध्यनादरहिंसादिदोषवर्जिताः योगा मनोवाक्कायजा धर्मव्यापारास्तैरुद्भूतैस्तद्रूपैर्वा जवनपवनैः जवनाः- शीघ्रवेगकारिणोऽनुकूला ये पवना वायवस्तैः प्रेरितः प्रेरणं नियोगेनेतिगमनं प्रापितः । श्राप्तवाक्यश्रवाचञ्च त्सितपटपटुः श्राप्ता निःसत्ताकी कृतरागद्वेषमोहा वीतरागसर्वज्ञाः तेषां यानि वाक्यानि उपदेशवचनसमूहरूपागमास्तेषां तेषु वा या श्रद्धा शुद्ध निश्चलास्तिकता परिणतिः तद्रूपश्चञ्चन् शुद्धप्रकाशसुन्दरः सितपटपटुः सितपटः प्रवहणमध्यगतस्थूणोपरिसमारोपितमहापटः सढ इति लोकप्रसिद्धः तेन पटुः स्फुटनिविभावनापवनपूरितप्रवहणगतिवेगवर्धकः । सुप्रतिष्ठानशाली सुष्ठु शोजनं व्रतकर्तव्यं संस्कारधैर्यपूर्णप्रतिष्ठानं सुद्दढमधोभागाश्रयस्तेन शाखी शोजमानः । जीवपोतश्चेतनप्रवहणं । नवजलनिधेः संसारसागरस्य । स्रोतः प्रवादं । तीर्त्वा समुत्तीर्य । निर्वाणपुर्या सनातनसहज सुखनगर्यो । याति गछति निरुद्धसर्वाश्रवः शुद्धश्रयायोगसंवरवान्मोक्षगामीत्यर्थः ॥ ५ ॥