SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ व्याख्या - शान्त्या परकृतापराधानां सम्यक् क्रोधाजावेन सहनपरिणतिः शान्तिस्तया क्षान्त्या को कोपस्वभावोद्भूताश्रवं । मार्दवेन मृफुर्नपरिणामो विनीतस्वभावः तनावो मार्दवं तेन श्रभिमानं स्वगुणैः स्वस्मिन् बहुमानेनादं - कृतिरूपस्तद्रवमाश्रवं । उज्वलेनार्जवेन उज्ज्वलं श्रतिशयेन निर्मलं निर्दोषं इति यावत् आर्जवं रुजोः सरसस्वनावस्य जावः श्रार्जवं तेन मायां मा निषेधे या गतौ समाधारोऽयं जीधो मा समतिं यातु गछत्विति ज्ञापिका वका बुद्धिर्माया तां हन्या निर्वासयेः । प्रांशुना सेतुनेव प्रांशुरतिशयेन समुन्नतः सेतुः पालित्रन्धस्तेनेव तत्तुल्येन प्रतिप्रधानेन संतोषेण | निरिष्ठ करवजावेन वारांरा शिरौषं प्रभुनितसमुद्रादप्यतिजयानकमनन्तत्वात् लोनं तृष्णाजन्याश्रवं निरुन्ध्या निराकुविर्वत्यर्थः ॥ ३ ॥ ( स्वागतावृत्तम् ) गुप्ति निस्तिस्ट जिरेवमजय्यान् त्रीन् विजित्य तरसाधमयोगान् । साधुसंवरपथे प्रयतेथा लप्स्यसे हितमनीहित मिद्धम् ॥ ४ ॥ व्याख्या- श्रजय्यान् जेतुमशक्यान् श्रयतनाप्रवृत्तिमतश्च । त्रीन् त्रिविधान् मनोवाक्कायप्रभवान् । श्रधमयोगान् अशुजव्यापारान् श्राश्रवान् । तिसृभिरेव गुप्तिनिः त्रिविधाभिरपि मनोवाक्कायप्रवृत्तिनिरोधरूपा निर्गुप्तिनिरशुन निवृत्तिशुभप्रवृत्तिभिश्च । तरसा शीघ्रं । विजित्य विशेषेण जित्वा । साधुसंवरपथे शुद्धसंवरमार्गे । प्रयतेथाः प्रधानोद्यम| परो नव । तथाकृते सति त्वं श्रनादतमखकं सनातनं सिद्धं स्वाभाविकं हितं मोक्षसुखं लप्स्यसे प्राप्तो जविष्यसीत्यर्थः ॥४॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy