________________
-
शाथ गेयपद्याष्टकेन मैत्री नावनां विनावयन्नाह
विनय विचिन्तय मित्रतां त्रिजगति जनतासु ।
कर्मविचित्रतया गतिं विविधा गमितासु, वि० ॥१॥ ___ व्याख्या हे विनय हे विविधनिवृत्तिपरिणामानिलाषिचेतन त्रिजगति त्रिनुवने या जनताः प्राणिना समूहास्तासु समग्रासु मित्रतां स्वजननावेन प्रीतिस्वन्नावतां विचिन्तय विचित्रप्रकारेण प्रेमन्नावं प्राप्तो लव । किंविधासु जनतासु? कर्मविचित्रतया विविधां गतिं गमितासु कर्माणि स्वयमेव कृतानि स्वकीयानि शुनाशुनानि सातासातादिप्राप्तिहेतुभूतानि तेषां या विचित्रता तीव्रतीव्रतरतीव्रतमफलविपाकयोग्यता तया । विविधां नानारूपामेकेन्धि-18 यादिसूदमापर्याप्तपर्याप्तासंझिसंझ्यादिनेदवतीं। गति नरकादिके गमनागमनस्थितिरूपां गमितासु प्रापितासु सर्वत्र सर्वा स्वित्यर्थः ॥१॥
सर्वे ते प्रियवान्धवा न हि रिपुरिह कोऽपि ।
मा कुरु कलिकलुषं मनो निजसुकृतविलोपि, वि० ॥२॥ | व्याख्या-ते पूर्वोक्ताः सर्वे निशेषाः । जवतः प्रियवान्धवाः परमवसनजननीजनकादिकाः सन्ति । इह जगजानेषु कोऽपि कश्चिदपि रिपुः सर्वत्र केवखशवनावमेव प्राप्त ईदृशो न हि नैव विद्यते, किं तु जनकादित्वं प्राप्त एव
बाAM