________________
0SALARGE-RELA
सर्वोऽस्ति । अतः कस्मिन्नपि । निजसुकृतविलोपि स्वपुण्यविनाशि । कलिकलुपं रागदेषादिनिः प्रकृष्टक्लिष्टं मनोऽन्तःकरणं मा कुरु मा विधेहीत्यर्थः ॥२॥
यदि कोपं कुरुते परो निजकर्मवशेन । अपि नवता किं नूयते हृदि रोषवशेन, वि०॥३॥ व्याख्या-हे श्रात्मन् यदि यदा कदाचित् कोऽपि परः स्वस्मादन्यः । निजकर्मवशेन पूर्वकाले स्वकृतवैरबुद्धिजनकक्रोधमानमोहनीयकर्मोदयवशवर्तित्वेन । कोपं कुरुते जवत उपरि रोपयुक्तो नवत्यझत्त्वात् । तर्हि जवता प्राप्त विवेकेन । त्वयापि । किं रोषवशेन हृदि नूयते किं रोपवशं हृदयं कर्तव्यं । न कर्तव्यं परिझातकर्मत्वादित्यर्थः ॥३॥ ४ अनुचितमिह कलई सतां त्यज समरसमीन । जज विवेककलहंसतां गुणपरिचयपीन, वि०॥४॥
व्याख्या-हे समरसमीन कलहं त्यज हे समरससमुअगामिमीन जीव कलहं क्रोधाधिक्लेशं त्यज परिहर । सतां सत्पुरुपाणां कलहादिकरणं । अनुचितं उचितं योग्यं न भवति बन्धहेतुत्वात् । गुणपरिचयपीन गुणाः क्षमादयाशमवैराग्यज्ञानादयस्तेषां यः परि सर्वतश्चयो वृद्धिगुणपरिचयस्तेन पीनः पुष्टस्तत्संवोधनं हे गुणपरिचयपीन । विवेककलहंसतां । विवेको हिताहितादिविचारपटुर्नेदनिर्धारकृज्ज्ञानं तद्रूपा या कलहंसता हीरनीरपृथकारिता तां जज परजावतां हित्वा 8 स्वस्वजावतां सेवस्वेत्यर्थः॥४॥ शत्रुजनाः सुखिनः समे मत्सरमपहाय । सन्तु गन्तुमनसोऽप्यमी शिवसौख्यगृहाय, वि० ॥५॥
ॐ225-
5