SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ * - यित्वायधिगत्य एक स्पर्शनाख्यमिन्जिय येषां पृथ्वीकायादीनां ते एकेन्जियाद्याश्चतुरिन्ज्यिपर्यन्ताः सर्वेऽपि जीवाः । सांसारिकसत्त्वाः । सम्यक् सुष्ठु सुन्दरमिति यावत् । पञ्चेन्जियत्वादि स्पर्शनादिश्रोत्रपर्यन्तेन्जियपञ्चकयुक्तजन्मत्वं आदिशब्दात्पर्याप्तत्वसंज्ञित्वमानुपत्वार्यत्वसम्यग्दृष्टित्वसंयमित्वाराधकत्ववीतरागत्वसर्वज्ञत्वं ग्राह्यं तदधिगत्य प्रोक्तपञ्चन्धियत्वादि प्राप्य । बोधिं धर्मसामग्री समाराध्य सम्यक् सफलां विधाय । नूयः पुनः पुनर्जायमानानां जवन्त्रान्तिनियां जवे गतिचतुष्टये ज्रान्तयः परित्रमणानि तान्यो या जियो नयानि तासां नवज्रान्तिलियां । विरामं विनिवृत्त्यवसानं । - कदा कस्मिन्नहोरात्रादिकाखे । खजन्ते प्राप्नुवन्ति कदा नवज्रमणान्तप्राप्ता नविष्यन्तीत्यर्थः ॥ ७॥ या रागरोषादिरुजो जनानां शाम्यन्तु वाकायमनोमुहस्ताः। सर्वेऽप्युदासीनरसं रसन्तु सर्वत्र सर्वे सुखिनो जवन्तु ॥७॥ __ व्याख्या-या वक्ष्यमाणस्वरूपा जनानां प्राणिनां वाकायमनोद्रुहः वाचां वाणीनां कायानां शरीराणां मनसां च दुहो मुखप्रापणेन प्रोहकारिण्यः । रागपादिरुजः रागो यत्र तत्र वस्तुष्वनिलाषो रोषो धर्मेऽननुकूलपदार्थेष्वरुचिस्वनावर आदिना जन्ममरणशोकजयादयो ग्राह्याः ता एव रुजो व्यनावरोगादिनानाव्याधयः ताः सामस्त्येन शाम्यन्तु शान्ति यान्तु । तथा सर्वेऽपि जीवा उदासीनरसं यत्र रागषयोः पदो नास्ति तउदासीनं समता तस्य रसं समतास्वादिष्ठता मा सर्वे समस्तप्राणिनः । सर्वत्र सवेषव्यक्षेत्रकाबनावविषयेऽत्र परत्र जन्मजन्मान्तरेखुर सुखिनः सुखं प्राता लवन्त्वित्यर्थः॥७॥ 5-5-*-*-*-*-*
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy