SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अनुभूताः स्वस्मिन् प्रोक्तसंबन्धित्वेन पूर्व प्रापिताः सन्ति । ततस्तस्माउक्तहेतुतः । सर्वे सममा अपि जीवाः । पन्धव | एव स्वकीयजननीजनकादिरूपा एव सन्ति । ते तव शत्रुर्वैरी न कोऽपि कश्चिदपि नास्ति । इति प्रोकप्रकारेण प्रतीहिर जानीवेत्यर्थः॥५॥ सर्वे पितृत्रातृपितृव्यमातृपुत्राङ्गजास्त्रीनगिनीस्नुषात्वम् । जीवाः प्रपन्ना बहुशस्तदेतत्कुटुम्बमेवेति परो न कश्चित् ॥६॥ I व्याख्या-सर्वे समग्रा जीवाः प्राणिनः त्वदीयपितृन्त्रातृपितृव्यमातृपुत्राङ्गजास्त्रीनगिनीस्नुपास्वं प्रोक्तनावमेतेऽपि त्वयि प्राप्नुवन् । वदुशोऽनन्तवारं । प्रपन्नाः त्वदाश्रयं स्वीकृतवन्तः । तदेतत् तत्प्रोतकारणतः एतत्सर्वजीववृन्दं कुटुदम्बमेव तव परिवार एव वर्तते । इति हेतोर्न कश्चित्परः शत्रुरस्ति स्वपरिवारस्वादित्यर्थः॥६॥ हितचिन्तनमेव मैत्री, तेन सर्वहितचिन्तनं शिक्ष्यन्नाह (इन्द्रवज्रावृत्तपयम् ) एकेन्जियाद्या अपि हन्त जीवा पञ्चेन्डियत्वायधिगत्य सम्यक् । बोधि समाराध्य कदा लजन्ते जूयो नवज्रान्तिनियां विरामम् ॥ ७॥ व्याख्या-इन्तेति संबोधने हे चेतन स दिवसः कदा समेष्यति ? यस्मिन् एकेन्जियाद्या अपि जीवाः सम्यकू पञ्चे
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy